"नाटकम् (रूपकम्)" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
नट अवस्पन्दने इति धातोः चौरादिकात् ’ण्वुल्तृचौ’ इति कर्तरि ण्वुलि नाटकशब्दः । नाटयति सहृदयानां हृदयं सन्तोषजननेन नर्तयति इत्यर्थः । अस्य लक्षणं तावदिदम् -
नाटके रामायणमहाभारतादौ प्रसिद्धं किञ्चिदितिवृत्तं भवति । अत्र मुखम्, प्रतिमुखम्, गर्भः, विमर्शः, निर्वहणं चेति पञ्चापि सन्धयो भवन्ति । सन्धिः नाम कथावस्तुनः खण्डः । अत्र नायकादिषु विलासः अभ्युदयः इत्यादीनां गुणा वर्ण्यन्ते ।
Line २२ ⟶ २४:
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/नाटकम्_(रूपकम्)" इत्यस्माद् प्रतिप्राप्तम्