"संशोधनस्य प्रयोजनानि" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
पङ्क्तिः ६:
= '''शोधप्रयोजनानि'''=
== ज्ञानवृद्धिः==
शोधस्य उपर्युक्तलक्षणे एव शोधस्य मुख्यं प्रयोजनमुक्तं- ज्ञानवृद्धिः इति। अत्रापि नैके सूक्ष्मभेदाः सन्ति।<br>
 
अ) <big>अज्ञातार्थज्ञानम्</big>
ये विषयाः अज्ञाताः तेषां ज्ञानं शोधेन भवति। यथा ‘[[महाभारतम्|महाभारते]] साधनचतुष्टयस्य विवेचनम्’ महाभारते विद्यमानमपि साधनचतुष्टयस्य विवरणं साधनचतुष्टयरूपेण अज्ञातम्। तस्य ज्ञानाय कृतेन प्रामाणिकप्रयत्नेन अज्ञातार्थस्य ज्ञानं जायते। प्रयोजनम् इदं कर्तृगामि अपि, समाजगामि अपि। अज्ञातार्थस्य ज्ञानम् इति लाभः स्वयं शोधकर्तुः भवति एव, समाजस्य अपि भवति।<br>
आ) <big>सन्दिग्धार्थनिर्णयः</big>
येषु विषयेषु सन्देहः वर्तते तेषु विषयेषु शोधव्यापारेण निर्णयः भवति। यथा शाङ्करं दर्शनम् अद्वैतपरम्। तत्र भक्तेः स्थानम् अस्ति न वा इति संशये सति शोधः आरभ्यते- ‘शाङ्करदर्शने भक्तिविचारः’ इति। अनेन शोधेन संशयस्य निर्णयः भवति। अयं निर्णयः अपि शोधकर्तुः उपकारकः, समाजस्य च उपकारकः।<br>
 
=='''समस्यानां समाधानम्'''==
पङ्क्तिः ३४:
एतानि संशोधनस्य मुख्यप्रयोजनानि।इतोऽपि गौणानि परम्परया अन्वितानि प्रयोजनानि अपि सन्ति।
 
[[वर्गः:संशोधनम्]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/संशोधनस्य_प्रयोजनानि" इत्यस्माद् प्रतिप्राप्तम्