"विभीषणः" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
अयं '''विभीषणः''' अपि [[रामायणम्|रामायणस्य]] किञ्चिन महत्त्वभूतं पात्रम् अस्ति । सः महाशूरस्य [[रावणः|रावणस्य]] अनुजः । विभीषणः अत्यन्तं धार्मिकः अपि । रावणम् अपि धर्ममार्गं बोधयति सः । महावीरः [[कुम्भकर्णः]] अपि अस्य सहोदरः एव ।
==जन्मकथा==
"https://sa.wikipedia.org/wiki/विभीषणः" इत्यस्माद् प्रतिप्राप्तम्