"उपमालङ्कारः" इत्यस्य संस्करणे भेदः

No edit summary
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''उपमालङ्कारस्तु''' एकः [[अर्थालङ्कारः]] वर्तते । 'उपमा कालिदासस्य' इति प्रसिद्धा उक्तिः सर्वैः ज्ञाता एव अस्ति । उपमालङ्कारस्य (Upamalankara) तावत् बहुधा उपयोगः काव्येषु भवति । उपमायाः लक्षणं तावत् कुवलयानन्दे [[अप्पय्यदीक्षितः]] एवं प्रकथयति –
:'''उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः ।'''
Line ६७ ⟶ ६९:
[http://sa.wiktionary.org/wiki/ काव्यालङ्कारकोश:]<br>
[http://sa.wiktionary.org/wiki/ उपमा ]
 
[[वर्गः:अलङ्काराः]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/उपमालङ्कारः" इत्यस्माद् प्रतिप्राप्तम्