"बृहत्कथामञ्जरी" इत्यस्य संस्करणे भेदः

→‎आधाराः: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
बृहत्कथामञ्जरीति नामधेयमेवास्य ग्रन्थस्य बृहत्कथासङ्क्षेपरुपत्वं गमयति । [[क्षेमेन्द्रः|क्षेमेन्द्रस्य]] [[रामायणकथामञ्जरी]], [[भारतमञ्जरी]] चेति ग्रन्थद्वयं प्रसिध्दं तयोरध्ययनेन सिध्दमिदं तत् क्षेमेन्द्रो मूलोक्तकथां रक्षन् ग्रन्थं संक्षिपति । संक्षेपकरणादेवास्य ग्रन्थाः क्वचित् शुष्का निष्प्राणाश्च जायन्ते । इमाः मञ्जर्योऽस्य प्राथमिककृतयः । बृहत्कथामञ्जरी १०६३ तमेशवीयवर्षे प्रारब्धा १०६६ तमेशवीयवर्षे निर्माय समापिता च ।
"https://sa.wikipedia.org/wiki/बृहत्कथामञ्जरी" इत्यस्माद् प्रतिप्राप्तम्