"जानुवातः सन्धिवातश्च" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: सर्वे अपूर्णलेखाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
“ मम जानुद्वये सन्धिषु च पीडा भवति, अहं सन्धौ ज्वलनपीडामनु भवामि, कश्चिद्वदति मम जानुनि शोथः जायते, मम जानु रक्तवर्णं दृश्यते” इत्येवं प्रकारेण बहुधा अस्य रोगस्य विषये श्रूयते । वातजनितशरीरचालनं कष्टकरं भवति । वातरोगाः विभिन्नप्रकारकाः सन्ति । तेषु जानुवातः, सन्धिवातः, कटिवातः, हस्तग्रन्थिवातश्च प्रधानाः । बहुव्यापकत्वात् अस्य रोगस्य मूलकारणं वर्णयितुं न शक्यते । तथापि एवम् ऊहितुं शाक्यते यत् –समीचिनखाद्याभावः, स्वस्थस्य यत्नाभावः, नियमितयोगासनस्याभावः, शरीरदौर्बल्यं, कोष्ठकाठिन्यं, विश्रान्त्यभावः इत्यादीनि कारणानि । रोगः बहुप्राचीनः भवति चेत् , औषधेन अस्य उपशमः न भवितुमर्हति । हृत्पिण्डः अपि दुर्बलः भवति ।
 
"https://sa.wikipedia.org/wiki/जानुवातः_सन्धिवातश्च" इत्यस्माद् प्रतिप्राप्तम्