"भ्रमरोगः" इत्यस्य संस्करणे भेदः

No edit summary
→‎चिकित्सास्वरूपम्-: चित्रं योजनीयम् using AWB
पङ्क्तिः ३९:
==चिकित्सास्वरूपम्-==
व्याधेः कारणं दोषदूष्यसम्मूर्च्छना।तस्य नाशः प्रथमतया कर्तव्यः।यदि कुपितदोषः शान्तः भवति तथा विगुणदूष्यं प्राकृतं भवति तर्हि एषः नाशः सम्भवेत्। तदर्थं चिकितस्यायां मधुररसात्मकं, मधुरविपाकात्मकं, शीतवीर्यात्मकं, स्निग्धगुरुस्थिरश्लक्ष्णमृदुगुणात्मकं द्रव्यम् आवश्यकम्।एतादृशं द्रव्यं वातमपि शमयति, मज्जानमपि पोषयति।<br>
 
[[वर्गः:वैद्यविज्ञानम्]]
[[वर्गः:रोगाःवैद्यविज्ञानम्]]
[[वर्गः:रोगाः]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/भ्रमरोगः" इत्यस्माद् प्रतिप्राप्तम्