"२०१५" इत्यस्य संस्करणे भेदः

(लघु) added Category:२०१५ using HotCat
चित्रं योजनीयम् using AWB
पङ्क्तिः १:
===जनवरी===
* १ जनवरी&nbsp;– प्लानिंग-कमिशन् इत्याख्यस्य भारतसर्वकारीयविभागस्य स्थाने [[नीति-आयोगः]] इत्याख्यस्य नवीनविभागस्य स्थापना अभवत् । <ref name=NITI>{{cite news|title=NITI Aayog will set policy agenda|url=http://www.thehindu.com/news/national/planning-commission-to-be-renamed-niti-ayog/article6744546.ece|accessdate=29 May 2015|work=[[The Hindu]]|date=1 जनवरी 2015}}</ref>
 
* २&nbsp;– ३ जनवरी&nbsp;– ज्ञानसङ्गमः (Gyan Sangam) इत्याख्यः कार्यक्रमः [[पुणे]]-महानगरे आयोजितः । तस्मिन् दिनद्वयात्मके कार्यक्रमे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]], वित्तमन्त्री [[अरुण जेटली]], [[रिझर्व बैङ्क ऑफ इण्डिया]] इत्यस्य कोषागारस्य राज्यपालः रघुराम राजन्, विभिन्नानां वित्तीयसंस्थानां अध्यक्षाः च उपस्थिताः ।<ref name=GyanSangam>{{cite news|title=Gyan Sangam: PM Modi, Rajan, Jaitley to focus on M&As of PSU banks|url=http://businesstoday.intoday.in/story/gyan-sangam-pm-modi-rajan-jaitley-to-focus-psu-banks/1/214146.html|accessdate=16 जनवरी 2015|work=Business Today (business magazine)|date=1 जनवरी 2015}}</ref>
 
* ८&nbsp;– ९ जनवरी&nbsp;– [[गुजरातराज्य]]स्य [[गान्धिनगर|गान्धिनगरे]] वार्षिक-[[प्रवासिभारतीयदिवसः|प्रवासिभारतीयदिवसस्य]] सम्मेलनम् अभवत् । <ref name="Pravasi Bharatiya Divas">{{cite news|title=Pravasi Bharatiya Divas concludes; Overseas Indian doctors ready to help India|url=http://articles.economictimes.indiatimes.com/2011-01-09/news-by-industry/28433428_1_indian-doctors-indian-origin-diaspora|accessdate=13 जनवरी 2015|work=[[The Economic Times]]|date=9 जनवरी 2015}}</ref><ref name=Pravasi>{{cite news|title=PM Modi Inaugurates Pravasi Bharatiya Divas in Gandhinagar|url=http://www.ndtv.com/article/india/pm-modi-inaugurates-pravasi-bharatiya-divas-in-gandhinagar-645787|accessdate=13 जनवरी 2015|work=NDTV|date=8 जनवरी 2015}}</ref>
 
* १३ जनवरी&nbsp;– उत्तरप्रदेशराज्यस्य मलीहाबाद-नगरे विकृतमदिरायाः पानेन ३२ जनाः मृताः ।<ref name=UPHoochTragedy>{{cite news|title=NHRC notice to Uttar Pradesh Government over hooch tragedy in Lucknow|url=http://www.dnaindia.com/india/report-nhrc-notice-to-uttar-pradesh-government-over-hooch-tragedy-in-lucknow-2053828|accessdate=27 जनवरी 2015|work=DNA India|date=19 जनवरी 2014}}</ref>
 
* २६ जनवरी&nbsp;– भारतीयैः [[गणतन्त्रदिवसः|भारतीयगणतन्त्रोत्सवः]] आचरितः । तस्मिन् उत्सवे अमेरिकासंयुक्तराष्ट्रस्य राष्ट्रपतिः मुख्यातिथित्वेन उपस्थितः ।<ref name=Obama>{{cite news|title=Obama in India joins Modi at Delhi Republic Day parade|url=http://www.bbc.com/news/world-asia-india-30978148|accessdate=27 जनवरी 2015|work=BBC News|date=26 जनवरी 2015}}</ref>
 
* २७ जनवरी&nbsp;– 'राष्ट्रिय राइफल्' इत्याख्यस्य भारतीयसैन्यविभागस्य 'कर्नल्'-पदविभूषितः एम्. एन् राई-महोदयः, स्पेशियल् ऑपरेशन् ग्रुप्-संस्थायां 'कोस्टेबल्'-पदारूढः सञ्जीवकुमारसिंहः च जम्मूकाश्मीरराज्यस्य पुलावामामण्डलस्य तरल-नामके स्थाने आतङ्कवादिभिः सह जाते युद्धे हुतात्मानौ अभवताम् । तस्मिन् युद्धे द्वौ आतङ्कवादिनौ अपि हतौ । एम्. एन्. राई-महोदयः गणतन्त्रोत्सवस्य (२६ जनवरी) कार्यक्रमे "युद्धसेवा"-प्रशस्तिना सम्मानितः आसीत् ।<ref name=MNRaiArmy>{{cite news|title=Colonel MN Rai always led from the front in multiple operations: Army|url=http://indianexpress.com/article/india/colonel-mn-rai-always-led-from-the-front-in-multiple-operations-army/|accessdate=29 जनवरी 2015|work=The Indian Express|date=29 जनवरी 2015}}</ref>
 
* ३१ जनवरी&nbsp;– [[अग्निः-५]] इत्याख्यस्य अग्निशस्त्रस्य [[उडिसा]]-राज्ये स्थिते व्हिलर-द्वीपे परीक्षणं कृतम् । तच्छस्त्रं ट्रक-याने, रेल-याने च स्थित्वा अनुकूलं भवेत् उत न इति परीक्षितम् ।<ref name=AgniCannister>{{cite news|title=Agni-V's maiden canister trial successful|url=http://zeenews.india.com/news/india/agni-vs-maiden-canister-trial-successful_1539204.html|accessdate=9 February 2015|work=[[Zee News]]|date=15 जनवरी 2015}}</ref>
 
Line १८ ⟶ १२:
 
[[वर्गः:२०१५]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/२०१५" इत्यस्माद् प्रतिप्राप्तम्