"गर्भाधानसंस्कारः" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
{{हिन्दूधर्मः}}
सृष्ट्यां मानवः सर्वोत्कृष्टो मन्यते । तस्य जीवनस्य उद्देश्यम् आत्मसाक्षात्कारो वर्तते । विधिपूर्वकं संस्कृतो मानवो दिव्यज्ञानमर्जित्वा आत्मसाक्षात्कारं कर्तुं प्रभवति । मानवस्य सम्पूर्णजीवनं संस्काराणां क्षेत्रं वर्तते । संस्काराणां प्रमुखं लक्ष्यं शरीरस्य शुध्दिः पवित्रता चास्ति । एते संस्कारा वस्तुतः गर्भस्याधानादेव प्रारभन्ते । अधिकांशगृह्यसूत्राणि गर्भाधानादेव संस्काराणां प्रारम्भं निर्दिशन्ति । प्रजननमपि मानवजीवनस्य् अङ्गभूतम् । धर्मशास्त्रानुसारम् अत्र काऽप्यशुचिता नास्ति । अस्मिन् विषये मनुराह –
Line ११ ⟶ १३:
:'''तद् गर्भालम्भनं नाम कर्म प्रोक्तं मनीषिभिः ॥'''
 
मनुयाज्ञवल्क्यादयः आचार्याः इदमेव कर्म ''निषेक्'' इत्यभ्यदधुः ।
 
==ऐतिह्यम्==
Line ७८ ⟶ ८०:
याज्ञवल्क्यः प्रतिपादयति यत् पर्वदिनेषु मनुष्यो ब्रह्मचारी एव तिष्ठेत् । वृध्दमनुः अपि श्राध्दादिदिनेषु श्राध्दकर्तारं ब्रह्मचर्यमाचरितुं निर्दिशति, यस्य परिपालनाभावे सोऽनिष्टं फलमादिशति । आचार्यः आश्वलायनस्तु मातापित्रोः मृत्यौ संवत्सरं यावत् ब्रह्मचर्यस्य विधानं करोति । माधवादय आचार्या अप्येतदेव अनुमोदयन्ति । तस्मात् श्राध्दादौ समापतिते ऋतुकाले सत्यपि नोपेयादित्येव धर्मशास्त्रसम्मतं मतं वर्तते ।
 
 
गर्भाधानसंस्कारस्य अपरं नाम ऋतुगमनम् । येन विधिविहितकर्मणा गर्भः संधार्यते तद् गर्भधानम् । अर्थात् गर्भः आधीयते येन कर्मणा तद गर्भाधानम् । स च संस्कारः ऋतावेवानुष्ठीयते । इयर्त्ति गच्छति गर्भधारणं सम्पादयति इति ऋतुः । तस्य कालः षोडशरात्रयः । रजोदर्शनादारभ्य षोडशनिशापरिमितकालः ।मानवस्य सम्पूर्णं जीवनं संस्कारस्य क्षेत्रम् अस्ति । प्रजननम् अपि तत्रैव आगच्छति । धर्मशास्त्रानुसारम्, अनेन सह अशुचितायाः भावः नास्ति । अतः विशेषतह् गृह्यसूत्रेषु एवं स्मृतिग्रन्थेषु गर्भाधानेन एव संस्काराणाम् आरम्भः दर्शितः । स्त्रीपुरुषयोः सम्मेलनेन पुरुषरजसा च गर्भाधानं भवति । एषः संस्कारः शुभमुहूर्ते शुभनक्षत्रे भवति । धर्मशास्त्रानुसारम् एषः संस्कारः रात्रौ एव करणीयः । भगवतः विष्णोः प्रजापतेः सरस्वत्याः च स्तवनम् अत्रावसरे करणीयम् । भोजनस्य अपि विधिः दर्शिता अस्ति । मातुः पितुः उत्तमविचारैः मन्थनेन च तेजस्वी पुत्रस्य उत्पत्तिः भवति ।
 
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.hknet.org.nz/garbhage1.html Garbhadhana Samskara]
 
[[वर्गः:षोडशसंस्काराः]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/गर्भाधानसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्