"केशान्तसंस्कारः" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
षोडशे वर्षे '''केशान्तसंस्कारः''' सम्पादनीयः । संस्कारोऽयं ब्रह्मचर्यस्य समप्तिमेव सूचयति । अस्मिन् संस्कारे ब्रह्मचारी केशानां श्मश्रूणां च क्षौरं करोति । अवसरेऽस्मिन् आचार्याय गोदानं क्रियते । नापितायापि उपहारः प्रदीयते ।
 
"https://sa.wikipedia.org/wiki/केशान्तसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्