"समावर्तनसंस्कारः" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
द्वादशवर्षाणि [[वेदाः|वेद]]ग्रहणान्तं वा गुरुकुले ब्रह्मचर्यं चरित्वा ततः प्रतिनिवृत्तेन समावर्तनाख्यः [[संस्काराः]] अनुष्ठेयः । तत्र प्रधानभूतं कर्म स्नानम् । तच्च तस्य ब्रह्मचर्यप्रक्षालनोद्देशेन क्रियते । तेन स स्नातकाख्यो भवति । अत आश्रमाद् गृहगमनं '''समावर्तनम्''' इति गम्यते ।
अस्मिन्नवसरे एषः संस्कारह् सम्पाद्यते । संस्कारे अस्मिन् गुरोः उपदेशः भवति । एष उपदेशो ब्रह्मचारिणः जीवनयात्रां सुखदां सरलां च कर्तुं सारगर्भितो भवति । उपदेशवाक्यानि श्रद्धा-विश्वास-प्रेम-भक्ति-ज्ञान-वैराग्यादीनि ऐहिक-पारलौकिककल्याणानि वर्षन्तीव भान्ति ।
"https://sa.wikipedia.org/wiki/समावर्तनसंस्कारः" इत्यस्माद् प्रतिप्राप्तम्