"वैदिकी संस्कृतिः" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
पङ्क्तिः १:
विश्वस्य प्राचीनतमा संस्कृतिः '''वैदिकसंस्कृतिः''' वर्तते । जीवनस्य अन्तरङ्गं स्वरूपं संस्कृतिः एव प्रकाशयति। संस्कृतिशब्देन चिन्तनम्, मननम्, मनोवैज्ञानिक-अन्वेषणम्, दार्शनिकविश्लेषणम्, कर्तव्य-अकर्तव्यविवेचनम्, प्रकृतिपुरुषयो: भेदाभेदनिरूपणम्, जीवनलक्ष्यम्, लोकव्यवस्थितेः साधनानि, इत्यादीनि संगृह्यन्ते। वसिष्ठ-पराशर-अत्रि-भरद्वाज-रामकृष्णादिगोत्रोद्भूतानां भारतभूसम्भवानां मनुष्याणां संस्कृतिः वैदिकीसंस्कृतिः इति नाम्नाद्य सर्वत्र विश्रुता।
 
'''वैदिकी संस्कृतिः पुण्या, पुरुषार्थचतुष्टयम्।<br />
पङ्क्तिः ६:
'''देवीसम्पदलङकृता भगवता श्रीशेन संरक्षिता। <br />
'''या वर्णाश्रमधर्मसारहृदया कामार्थमोक्षप्रदा, <br />
'''नित्या विश्वहितैषिणी विजयते सा वैदिकी संस्कृतिः॥ (कपिलस्य) ।''' <br />
 
अस्मदीयाः पूर्वजाः सूर्य-चन्द्र-व्योम-भूमिप्रभृतीनां । तत्त्वानां ज्ञानं सम्यक्तया निदधति स्म। अत्र संक्षेपतः वैदिकीसंकृति एव प्रस्तूयते। संस्कृतिः । तु मानव-सत्व-विकासस्य सा प्रक्रिया भवति, यया कश्चिज्जनः स्वकीयं जीवनोद्देश्यम् । अधिगच्छति।
 
==वैदिकदर्शनम्==
पङ्क्तिः २५:
===धार्मिकं जीवनम्===
 
वैदिकजीवनं धर्मप्रमुखं वर्तते। यज्ञेषु देवा आहूयन्त, घृतान्नसोमक्षीरादिकमहूयत। देवानां पेयं सोमरसः अभवत्। वैदिककालः धर्मप्रधानो विद्यते। इन्द्र-अग्नि-वरुण-मरुत्-सोम-अश्विनौ उपास्यदेवेषु मुख्याः। चिन्तन-मनन। दर्शनादिकं सर्वं धर्माश्रितम् इव समवलोकितम्। काव्यकृतिः अपि धर्ममूलैव आसीत्। । आचार-विचारादि शुद्धाः संयम-सत्य-आत्मचिन्तनादिषु बलमभीयत।
 
===वैदिकसंस्कृतेः सामाजिकं जीवनम्===
पङ्क्तिः ३८:
पितानत्र दुहितुः सेकमृज्जन् संशगम्येन मनसादधन्वे। (ऋग्.3/3/1/1 )
 
वैदिकसंस्कृतेः आर्थिकं जीवनम्–वैदिककाले आर्थिकजीवनस्य आधारः कृषिः, पशुपालनादिकं च उपलभ्यते। कृषिकर्मणि वृषभाः प्रायुज्यन्त। भूमिसेचनसाधनानि नदी-कूपजलाशय-कुल्यादीनि अभूवन्। अन्नेषु गोधूम-यव-त्रीहि-चणक-माष-तिलादयो मुख्या:। संस्कृतनिबन्धमंजूषा व्यापारकर्मणि प्रवृत्ताः वणिजोऽभवन्। वस्तुक्रयविक्रयं व्यापारकर्मणि समुद्रव्यापारावस्थितिः अपि मुख्यमासीत्।
 
== राजनीतिक जीवनम्==
पङ्क्तिः ५८:
 
[[वर्गः:प्राचीनसंस्कृतयः]]
[[वर्गः:चित्रं योजनीयम्]]
"https://sa.wikipedia.org/wiki/वैदिकी_संस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्