"अनुव्याख्यानम्" इत्यस्य संस्करणे भेदः

→‎व्याख्यानानि: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
अस्याः कृतेः रचयिता [[मध्वाचार्यः]] भवति। [[श्रीमद्भागवतपुराणम्|भागवतपुराणं]] रचयित्वा अनुग्रहः करणीयः इति [[वेदव्यासः|वेदव्यासं]] प्रार्थितवान् आसीत् [[नारदः]]। एषः प्रसङ्गः अत्र स्मरणीयः भवति। अस्य आचार्यस्य सर्वतोमुखगरिमां दृष्ट्वा [[त्रिविक्रमपण्डितः]] एवं प्रार्थयति, “ आचार्य़ , स्वनिर्मितेषु ग्रन्थेषु विद्यानाः विषयाः कठिणाः। अतः तेषां विषयाणाम् अवगमनं यथा भवेत् तादृशं ग्रन्थमेकं रचयतु" इति प्रार्थिवान् आसीत्। सपदि आचार्यः ४ शिश्यान् आहूय एकैकस्मै अध्यायमेकम् उपदिष्टवान्। चत्वारः अपि एकमेकम् अध्यायं लिखितवन्तः। मिलित्वा एकः ग्रन्थः अभूत्। सैव ग्रन्थः “अनुव्याख्यानं” भवति। [[मध्वसिद्धान्तः|द्वैतवेदान्तशास्त्रस्य]] मेरुकृतिः भवति। अस्याः कृतेः प्रशंसा सुमध्वविजये कृता अस्ति। तद्यथा,<br>
'''अपरोऽपीष्यतेऽस्माभिग्रन्थेष्वेतेषु सत्स्वपि।'''<br>
"https://sa.wikipedia.org/wiki/अनुव्याख्यानम्" इत्यस्माद् प्रतिप्राप्तम्