"पक्षौ" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
भारतीयकालगणनायाः कश्चन अंशः पक्षः अस्ति । कस्यचिदपि मासस्य अर्धभागः एकः पक्षः भवति । अतः मासे द्वौ पक्षौ स्तः । पक्षः इत्यस्य अर्थः खगानां उड्ड्यनसहायौ द्वौ व्यजनसदृशौ इति । अत्रापि कालस्य गतिः द्वाभ्यां पक्षाभ्यां भवति इति । मासैकस्मिन् विद्यमानौ तौ पक्षौ यथा..
:* [[शुक्लपक्षः]] ।
Line १० ⟶ १२:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/पक्षौ" इत्यस्माद् प्रतिप्राप्तम्