"रविवासरः" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''रविवासरः''' सप्ताहस्य आरम्भः इति भारतीयानां निश्चयः । अयं वासरः शनिवासरात्परं सोमवासरात्पूर्वं तिष्ठति । बालानां पञ्चाङ्गस्य बालपाठेषु अपि अयमेव क्रमः । रविवासरस्य आदित्यवासरः भानुवासरः इत्यपि कथयन्ति । सूर्यस्य नाम्नि विद्यमानः वासरः इति कारणेण सूर्यस्य अन्यनामानि अपि उपयोजयन्ति । आधुनिके काले कार्यविरामः अस्मिन् एव दिने भवति । सार्वजनिकानुकूल्यार्थं विविधाः धार्मिकसास्कृतिकाः राजकीयकार्यक्रमाः अस्मिन्नेव दिने कुर्वन्ति ।
 
Line ७ ⟶ ९:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/रविवासरः" इत्यस्माद् प्रतिप्राप्तम्