"मुख्यमन्त्री" इत्यस्य संस्करणे भेदः

एकैक
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
प्रत्येकस्मिन् राष्ट्रे/देशे बहूनि राज्यानि अथवा बहवः प्रान्ताः भवन्ति । तादृशस्य एकैकस्य राज्यस्य, प्रान्तस्य वा सर्वकारस्य प्रमुखः भवति '''मुख्यमन्त्री''' ({{lang-en|Chief Minister}}) । सः सामान्यतया तु जनैः, जनप्रतिनिधिभिश्च चितः भवति । भिन्नेषु देशेषु चयनक्रमः भिन्नः वर्तते ।
 
Line २३ ⟶ २५:
[[संविधान]]स्य १६४ अनुच्छेदसङ्ख्यायाः आधारेण मुख्यमन्त्रिणः, अन्येषां मन्त्रिणां च वेतनं [[विधानसभायाः सदस्याः]] निर्णयन्ति । अतः सर्वेष्वपि राज्येषु वेतनं समानं न भवति ।
 
{{Interwiki conflict}}
 
[[वर्गः:भारतस्य राज्यसर्वकाराः]]
Line ३० ⟶ ३३:
 
[[es:Jefe de Gobierno]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/मुख्यमन्त्री" इत्यस्माद् प्रतिप्राप्तम्