"पञ्चमी" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
भारतीयकालगनायाः अनुगुणं मासस्य पञ्चमं दिनं भवति पञ्चमी तिथिः । प्रत्येकं मासे शुक्लपक्षस्य कृष्णपक्षस्य च पञ्चमं दिनम् इयमेव तिथिः भवति । भारतीयपर्वाणि सर्वदा तिथिवारनक्षत्रादीनाम् आधारेण एव आचर्यन्ते खलु । विविधमासानां पञ्चम्याम् अनेकानि पर्वाणि भवन्ति । तेषु श्रावणमासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ आचर्यमाणा [[नागपञ्चमी]] विशेषं पर्व अस्ति ।
 
Line ७ ⟶ ९:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/पञ्चमी" इत्यस्माद् प्रतिप्राप्तम्