"सप्तमी" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
भारतीयकालगणनानुगुणं मासस्य सप्तमं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च सप्तमं दिनं सप्तमी तिथिः भवति । सप्तम्यां एव कानिचनभारतीयपर्वाणि भवन्ति । तेषु [[रथसप्तमी]] इति प्रसिद्धा सूर्यनारायणस्य आराधनस्य दिनं प्रसिद्धम् ।
 
Line ७ ⟶ ९:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/सप्तमी" इत्यस्माद् प्रतिप्राप्तम्