"पौषमासः" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
भारतीयकालगणनानुगुणं वर्षस्य १२मासेषु अयं दशमः मासः । पुष्यक्षत्रसम्बद्धः अयं मासः । मार्गशीर्षमासस्य अनन्तरं माघमासात् पूर्वम् अयं मासः तिष्ठति । अस्य मासस्य शून्यमासः इति लोके व्यवहारः । यतो हि अस्मिन् मासे पर्वदिनानि पुण्यतममुहूर्तानि च न भवन्ति । अस्मिन् मासे भारतीयाः जनाः विशेषतः विश्रान्ताः भवन्ति । मार्गशीर्षामावास्या तिथौ तिलामावास्या आयाति ।
 
"https://sa.wikipedia.org/wiki/पौषमासः" इत्यस्माद् प्रतिप्राप्तम्