"वटसावित्रीव्रतम्" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
ज्येष्ठमासस्य पूर्णिमायां भारतीयाः ’वटसावित्रीव्रतम्’ आचरन्ति । इदं व्रतं सन्तानसौभाग्यप्राप्तये विशेषतः महिलाः आचरन्ति । व्रतमेतत् भारतीयसंस्कृतौ आदर्शनार्याः प्रतीकं भवति । [[स्कन्दपुराणम्|स्कन्दपुराणानुगुणं]] ज्येष्ठमासस्य पूर्णिमायाम् आचरेत् । निर्णयामृतानुगुणम् अस्य आचरणं ज्येष्ठमासस्य आमावास्यायाम् इति मतभेदः अस्ति ।
 
Line १५ ⟶ १७:
[[वर्गः:पूजाविधयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/वटसावित्रीव्रतम्" इत्यस्माद् प्रतिप्राप्तम्