"संस्कृतोत्सवः" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''संस्कृतोत्सवः''' विश्वस्मिन् प्रतिवर्षं [[श्रावण]]मासे सप्तदिनानि यावत् आचर्यते । [[श्रावण]]मासस्य शुक्लद्वादशीतः, [[श्रावणमास]]स्य कृष्णतृतीयापर्यन्तं [[भारत]]सर्वकारेण संस्कृतसप्ताहः आचर्यते । [[भारत]]स्य विभिन्नेषु स्थानेषु [[संस्कृत]]प्रेमिणः संस्कृतोत्सवम् अत्युत्साहेन आचरन्ति । पाठशालासु, विद्यालयेषु, [[संस्कृत]]प्रचारकर्तृसंस्थासु च [[संस्कृत]]सप्ताहस्य विशिष्टम् आयोजनं भवति । नाटकानि, नृत्यानि, प्रदर्शन्यः, पदयात्राः, [[संस्कृत]]गीतानां गायनम् इत्यादयः पवृत्तयः आभारते भवन्ति । २०१४ तमे वर्षे [[प्रधानमन्त्री]] [[नरेन्द्र मोदी]] 'अगस्त'-मासस्य सप्तदिनाङ्कात् त्रयोदशदिनाङ्कपर्यन्तं सप्तदिनानि [[संस्कृत]]सप्ताहत्वेन अघोषयत् । तस्मात् पुरा अपि संस्कृतोत्सवस्य आयोजनं भवति स्म । परन्तु [[भारतगणराज्य]]स्य प्रप्रथमः [[प्रधानमन्त्री]] एषः, यः आभारतं संस्कृतोत्सवस्य विशिष्टम् आयोजनं कृत्वा [[संस्कृत]]प्रेमिणां हर्षस्य कारणम् अभवत् ।
 
Line १० ⟶ १२:
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/संस्कृतोत्सवः" इत्यस्माद् प्रतिप्राप्तम्