"अयोध्याकाण्डम्" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
==अयोध्याकाण्डस्य कथा==
[[रामः|राम]][[सीता|सीतयोः]] विवाहोत्सवस्य अनन्तरं द्वादशवर्षाणि अतीतानि । [[दशरथः]] रामस्य पट्टाभिषेकं कर्तुम् इष्टवान् । तन्निमित्तं सभासदः प्रजाश्च आनन्देन सम्मतिम् असूचयन् । किन्तु दुष्टसेविकया मन्थरया दुष्प्रेरिता सती [[कैकेयी]] दशरथम् उद्दिश्य बहु पूर्वम् अङ्गीकृतं वरद्वयं प्रदातुं प्रार्थितवती । रामः चतुर्दशवर्षाणि यावत् अरण्यवासं कुर्यात् [[भरतः|भरत]]स्य पट्टाभिषेकः कर्तव्यः इति आसीत् तस्याः अपेक्षाः । एतस्य श्रवणेन नितरां खिन्नः दशरथः दत्तं वचनमपि निराकर्तुं न अशक्नोत् । <br />
"https://sa.wikipedia.org/wiki/अयोध्याकाण्डम्" इत्यस्माद् प्रतिप्राप्तम्