सारमञ्जूषा योजनीया using AWB
→बाह्य-सूत्राणि: वर्षः using AWB |
सारमञ्जूषा योजनीया using AWB |
||
पङ्क्तिः १:
'''१८४६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
:अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः [[विलियं थामस् ग्रीन् मार्टन्]] नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
Line ३० ⟶ ३२:
[[वर्गः:१८४६|१८४६]]
[[वर्गः:वर्षः|१८४६]]
[[वर्गः:सारमञ्जूषा योजनीया]]
|