"१८४६" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''१८४६''' तमं वर्षं [[ग्रेगोरी-कालगणना|ग्रेगोरी-कालगणनायाम्]] एकं [[साधारणवर्षम्]] आसीत् ।
:अस्मिन् वर्षे बोस्टन् म्याचुषेट्स् - प्रदेशे दन्तवैद्यः [[विलियं थामस् ग्रीन् मार्टन्]] नामकः दन्तचिकित्सायाम् "ईथर्" इत्येतत् निश्चेतनौषधत्वेन बहिरङ्गरूपेण प्रथमवारं यशस्वितया उपयुक्तवान् ।
Line ३० ⟶ ३२:
[[वर्गः:१८४६|१८४६]]
[[वर्गः:वर्षः|१८४६]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/१८४६" इत्यस्माद् प्रतिप्राप्तम्