"लाला लाजपत राय" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
 
पङ्क्तिः १:
 
 
अस्य जीवितकालः क्रि.श.१८६५ जनवरि २८तः क्रि.श. १९२८तमवर्षस्य नवेम्बर् १७पर्यन्तम् । [[पञ्जाबराज्यम्|पञ्जाबस्य]] जनाः एतं केसरी इति आह्वयन्ति स्म । लाला लजपत् रायः मुन्शी राधा किशन् आज़ाद् गुलाब् देवी दम्पत्योः ज्येष्टपुत्ररूपेण पञ्जाबस्य नधुडिके ग्रामे अजायत । लाल् बाल् पाल् इति ख्यतेषु [[भारतीयराष्टियकङ्ग्रेस्]]पक्षस्य क्रानिकारिदेशभक्तत्रयेषु अयम् अन्यतमः । अपरौ लोकमान्यः [[बालगङ्गाधर तिलकः]] [[बिपिन् चन्द्र पालः]] च ।
 
Line ५ ⟶ ७:
[[वर्गः:भारतीयस्वातन्त्र्ययोधाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/लाला_लाजपत_राय" इत्यस्माद् प्रतिप्राप्तम्