"अर्धचालकाः उत्पादनम्" इत्यस्य संस्करणे भेदः

→‎top: चित्रं योजनीयम् using AWB
→‎top: सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
जटिल इलेक्ट्रॉनिक उपकरणानां विश्व-प्रयुक्त सेमीकंडक्टरानाम (अर्थात चिप) निर्माण प्रक्रियायस्य एव अर्धचालक उत्पादन वा निर्माण वदन्ते । अस्यार्थ मुख्यतः एकः अर्धचालक ‍(यथा सिलिकन‌)  उपरे अस्य  ऑक्साईड यौगिकस्य अत्यल्प त्वक् उत्पादनस्य क्रिया मुख्य अस्ति । सिलिकनस्य यः रूप यो सर्वाधिक प्रयुक्ताः, अया wafer अर्थात जरायु (झिल्ली) वर्तन्ते । अय जरा अद्यः ५० नैनोमीटर अपि न्यूनतर सन्ति - अर्थात एकः [[परमाणुः|परमाणु]]<nowiki/>-वेषु अल्पअधिक । <div>अथ निर्माण प्रक्रिया अति कठिन वा अति सूक्ष्माः । अस्य कारणे भारत वर्षे अस्य उत्पादन शून्यसम अस्ति । </div>
 
Line ५ ⟶ ७:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/अर्धचालकाः_उत्पादनम्" इत्यस्माद् प्रतिप्राप्तम्