"प्रभाकरः" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
'''प्रभाकर'''स्यैव मतमनुसृत्य प्राभाकरसम्प्रदायं प्रवृत्तमिति सर्वविदितम् । शबरस्वामिनामनन्तरं शबरभाष्य विवेचनरतानां वार्तिकटीकादिग्रन्थानां प्राधान्येन द्वे शाखे प्रसृते, ययोरेका भाट्टमतमिति नाम्ना ख्यातिमगात् अपरा च प्राभाकरमतं गुरुमतं वेति नाम्ना प्रसिद्धिमुपागता। यद्यपि ‘मुरारेस्तृतीयपन्थाः’ इति तृतीयसम्प्रदायो विद्यते तथापि प्राधान्यात् द्वे एव। महाभागोऽयं कुमारिलभट्टात् मतान्तरं प्रदर्श्य शाबरभाष्यं व्याचख्यौ। अयं मीमांसकश्रेष्ठः गुरुपदवीभाक् आसीत्।
 
Line ३७ ⟶ ३९:
[[वर्गः:मीमांसकाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/प्रभाकरः" इत्यस्माद् प्रतिप्राप्तम्