"वैदिकी संस्कृतिः" इत्यस्य संस्करणे भेदः

चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
विश्वस्य प्राचीनतमा संस्कृतिः '''वैदिकसंस्कृतिः''' वर्तते । जीवनस्य अन्तरङ्गं स्वरूपं संस्कृतिः एव प्रकाशयति। संस्कृतिशब्देन चिन्तनम्, मननम्, मनोवैज्ञानिक-अन्वेषणम्, दार्शनिकविश्लेषणम्, कर्तव्य-अकर्तव्यविवेचनम्, प्रकृतिपुरुषयो: भेदाभेदनिरूपणम्, जीवनलक्ष्यम्, लोकव्यवस्थितेः साधनानि, इत्यादीनि संगृह्यन्ते। वसिष्ठ-पराशर-अत्रि-भरद्वाज-रामकृष्णादिगोत्रोद्भूतानां भारतभूसम्भवानां मनुष्याणां संस्कृतिः वैदिकीसंस्कृतिः इति नाम्नाद्य सर्वत्र विश्रुता।
 
Line १२ ⟶ १४:
==वैदिकदर्शनम्==
वेदाः अनादिकालीनाः अपौरुषेयाः सन्ति। तत्र दार्शनिक तत्त्वं । प्रचुरम् उपलभ्यते। वेदेषु देवस्वरूपस्य, ईश्वरस्य, ब्रह्मणः, जीवस्य, प्रकृतेः, सृष्ट्युत्पत्तेः, पापस्य, पुण्यस्य, लोकस्य, परलोकस्य, मोक्षस्य, पुनर्जन्मादीनां वर्णनम् अवलोक्यते। । संस्कृतेः सांस्कृतिक५्भ्परायाः वा प्रवर्तनं मानवस्य अनुभवानाम् आधारे एव भवति। वेदेषु प्राकृतिकतत्त्वानां भानु-शशि-वायु-मेघ-विद्युत्-प्रभृतीनाम् इन्द्र-वरुण-रुद्र-मरुत्प्रभृतिनामभिः वर्णनं प्राप्यते। इयं वैदिकीसंस्कृतिः एव आध्यात्मिकी संस्कृतिर्वा भारतीया । संस्कृतिः इत्यभिधीयते। तस्या वेद-ज्ञानप्रकाशनकारिणां भारतौकसां महर्षीणां विचारैः । जीव्यमानत्वात्। एषा संस्कृतिः विश्वसंस्कृतिः इत्यपि कथ्यते तस्यास्त्रिकालवर्तिसकल- | देशस्थप्राणिमात्रोपकारकयज्ञाख्यकर्मनिष्ठत्वात्। धर्मार्थकामादीनां सेवनेन सह परमं पदं । प्रापयति वैदिकीसंस्कृति। देवानां सामान्यवैशिष्ट्यमाश्रित्य एकेश्वरवादः समर्थ्यते। तेषां | विभेदकगुणानाश्रित्य बहुदेवतावादोऽपि प्राप्यते। यथा वेदेषु–
*'''इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्।'''<br />
:'''एक सद् विप्रा बहुधा वदन्त्यग्नि यमं मातरिश्वानमाहुः॥ (ऋग्वेद1/164/46)'''<br />
*'''संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्। । (ऋग्वेद-10/191/2) ।'''<br />
*'''त्वमग्ने वरुणो जायसे यत् त्वं मित्रो भवसि यत्समिद्धः।''' <br />
:'''त्वं विश्वे सहसस्पुत्र देवास्त्वमिद्रो दाशुषे मर्त्याय।' (ऋग्वेद- 5/3/1)'''
Line ५९ ⟶ ६१:
[[वर्गः:प्राचीनसंस्कृतयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/वैदिकी_संस्कृतिः" इत्यस्माद् प्रतिप्राप्तम्