"योगाचाराः" इत्यस्य संस्करणे भेदः

→‎बाह्यसम्पर्कतन्तुः: चित्रं योजनीयम् using AWB
सारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
 
 
{{बौद्धधर्मः}}
योगाचारस्य सिद्धान्तः विज्ञानवादोऽस्ति । विज्ञानवादस्य विचारधारानुसारेण बाह्म-सत्ताया अस्तित्वमेव स्वीकर्तुं नैव शक्यते, यतो हि बाह्मजगतः प्रयोजनकाले मनसि निपतितस्य प्रतिबिम्बस्य आधारेणैव तद् विज्ञायते । अत्र प्रतीतेराधारः ज्ञानमस्ति, अत एव ज्ञानम् अथवा विज्ञानमेव सत्यतत्त्वमस्ति । चित्तं, मनः इत्याद्याः विज्ञानस्यैव संज्ञाः सन्ति । विज्ञानमेव चेतनक्रियासम्बन्धवशादेव चित्तमित्युच्यते, मनः क्रिया सम्बन्धवशादेव मनः इति कथ्यते । विषयग्रहणस्य साधनतया एव विज्ञानं सिद्ध्यति ।
Line १४ ⟶ १६:
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/योगाचाराः" इत्यस्माद् प्रतिप्राप्तम्