"पालिताणा" इत्यस्य संस्करणे भेदः

सर्वे अपूर्णलेखाः using AWB
 
पङ्क्तिः ६०:
'''पालिताणा''' ({{lang-gu|પાલીતાણા}}, {{lang-en|Palitana}}) इतीदं [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे अर्थात् सौराष्ट्रे स्थितस्य [[भावनगरमण्डलम्|भावनगरमण्डलस्य]] एकं प्रमुखं पत्तनम् अस्ति । [[अहमदाबाद्]] इत्यस्मात् महानगरात् २४४ कि.मी. दूरे विद्यमानं वाणिज्यकेन्द्रम् अस्ति [[भावनगरम्]] इतीदं नगरम् । तत्र गान्धिस्मृतिग्रन्थभाण्डारः, वस्तुसङ्ग्रहालयः, गौरीशङ्करसरोवरः, तख्तेश्वरदेवालयाः च दर्शनीयाः सन्ति । [[भावनगरम्]] इत्यस्मात् नगरात् ५६ कि.मी. दूरे ९०० वर्षप्राचीनः ८६३ देवालयानां समूहः १९०० पादोन्नते पर्वते अस्ति । जैनयात्रास्थलमेतत् । सर्वे देवालयाः जैनदेवालयाः सन्ति । अत्रस्थाः बृहदाकाराः अमृतशिल्पनिर्मिताः आदिनाथादिदेवालयाः आकर्षकाः सन्ति ।
 
[[वर्गः:गुजरातराज्यस्य पत्तनानिप्रमुखनगराणि]]
[[वर्गः:गुजरातराज्यसम्बद्धाः स्टब्स्]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/पालिताणा" इत्यस्माद् प्रतिप्राप्तम्