"इन्द्रनीलः" इत्यस्य संस्करणे भेदः

सारमञ्जूषा योजनीया using AWB
(लघु)No edit summary
पङ्क्तिः ३१:
 
==परीक्षा==
क्षीरमध्ये नीलं यदा क्षिप्यते तदा [[दुग्धम्|दुग्धं]] नीलतां व्रजेच्चेत् तत् इन्द्रनीलमित्युच्यते ।
 
[[वर्गः:नवरत्नानि]]
"https://sa.wikipedia.org/wiki/इन्द्रनीलः" इत्यस्माद् प्रतिप्राप्तम्