"सुमित्रा महाजन" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
}}
 
'''सुमित्रा महाजन''' (१२ अप्रैल १९४३) भारतीयराजनेतृषु अन्यतमा विद्यते । अद्यत्वे भारतीय संसदे लोकसभा अध्यक्षा पदे विद्यते । इदं पदम् अलङ्कृतवत्योः महिलयोः अन्यतरा विद्यते, अपरा (मीरा कुमार २००९ तः २०१४) । सुमित्रा अष्टवारं संसत्सदस्यारूपेण (इन्दौर लोकसभा क्षेत्रे) चिता। सा इन्दौर नगरे सुमित्र"सुमित्रा ताई" इति नाम्ना प्रसिद्धा |
 
==बाल्यजीवनम् शिक्षा च==
सुमित्रा महाजन वर्तमान महाराष्ट्र राज्यस्य चिपलूननगरे १९४३ तमस्य वर्षस्य अप्रैलमासस्य १२ दिनाङ्के जन्मम् प्राप्नोत् । सा स्नातकोत्तर एल०एल०बि० (LLB) च इन्दौर स्थितैः इन्दौर विश्वविद्यालये (वर्तमान देवी अहिल्या विश्वविद्यालये) अपठत् । पुस्तक वाचनम्, संगीत श्रवणम्, गायनम्, चलच्चित्रदर्शनम् च तस्यतस्या प्रमुख ऋचयः सन्ति अस्ति|
"https://sa.wikipedia.org/wiki/सुमित्रा_महाजन" इत्यस्माद् प्रतिप्राप्तम्