"सुमित्रा महाजन" इत्यस्य संस्करणे भेदः

No edit summary
परिष्कारः
पङ्क्तिः २२:
}}
 
'''सुमित्रा महाजन''' (१२ अप्रैल १९४३) भारतीयराजनेतृषु अन्यतमा विद्यते । अद्यत्वे भारतीयभारतीयसंसदि संसदेलोकसभाध्यक्षा लोकसभा अध्यक्षा पदे विद्यतेपदारूढा । इदं पदम् अलङ्कृतवत्योः महिलयोः अन्यतरा विद्यते, अपरा (मीरा कुमार २००९ तः २०१४) । सुमित्रा अष्टवारं संसत्सदस्यारूपेण (इन्दौर लोकसभा क्षेत्रे) चिता। सा इन्दौर नगरे '''सुमित्रा ताई''' इति नाम्ना प्रसिद्धा ।
 
==बाल्यजीवनम्बाल्यं, शिक्षा च==
सुमित्रा महाजन वर्तमान महाराष्ट्र राज्यस्य चिपलूननगरे १९४३ तमस्य वर्षस्य अप्रैलमासस्य १२ दिनाङ्के जन्मम्महाराष्ट्रराज्यस्य प्राप्नोत्चिपलूननगरे सुमित्रायाः जन्म अभवत् । सा स्नातकोत्तरस्नातकोत्तरा एल०एल०बि० (LLB) च इन्दौर-नगरस्थिते स्थितैः इन्दौर विश्वविद्यालयेइन्दौरविश्वविद्यालये (वर्तमान देवी अहिल्या विश्वविद्यालये) अपठत् । पुस्तक वाचनम्पुस्तकवाचनं, संगीत श्रवणम्सङ्गीतश्रवणं, गायनम्गायनं, चलच्चित्रदर्शनम्चलच्चित्रदर्शनंतस्यातस्याः प्रमुखप्रमुखाः ऋचयः अस्तिसन्ति
 
==राजनैतिकजीवनम्==
==राजनीतिक जीवनम्==
सा १९८९ तमे मध्यप्रदेशवर्षे राज्यस्यमध्यप्रदेशराज्यस्य पूर्व मुख्यमन्त्रीपूर्वमुख्यमन्त्री प्रकाश चन्द्र सेठी विरुद्धविरुद्धं तस्याप्रप्रथमवारं प्रथमलोकसभानिर्वाचनं लोकसभा निर्वाचन जितवतिजितवती । सुमित्रा महाजन केन्द्रियइत्येषा मन्त्रिमण्डलेकेन्द्रियमन्त्रिमण्डले (२००२ - २००४) आसितआसीत् । सा मानवसंसाधनमन्त्रित्वेन, संचारविभागमन्त्रित्वेनसञ्चारविभागमन्त्रित्वेन, पेट्रोलियममन्त्रालयेमन्त्रित्वेनपेट्रोलियममन्त्रालयमन्त्रित्वेन च शपथग्रहणम् अकरोत् । सा लोकसभा निर्वाचनेलोकसभानिर्वाचने सदैव अपराजिता ।
 
==लोकसभा अध्यक्षता==
६ जून २०१४ तमे सा निर्विरोधनिर्विरोधं लोकसभा अध्यक्षालोकसभाध्यक्षा चिता जाताप्रथम वारम्प्रथमवारं भारतीयजनतापक्षस्य कोऽपि सांसद लोकसभासांसदः अध्यक्षालोकसभाध्यक्षः अभवतअभवत्
 
[[वर्गः:लोकसभा]]
"https://sa.wikipedia.org/wiki/सुमित्रा_महाजन" इत्यस्माद् प्रतिप्राप्तम्