"कबिनी" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
 
पङ्क्तिः १:
[[File:Kabani River.jpg|thumb|'''कबिनी''' नदी]]
कबिनीं कपिला इत्यपि आह्वयन्ति । एषा दक्षिणभारते विद्यमाना काचित् नदी । [[केरळराज्यम्|केरलराज्यस्य]] वयनाड्मण्डले पनमरम् तथा मानन्तवाडी नद्योः सङ्गमेन उद्भूता एषा पूर्वाभिमुखं प्रवह्य्य [[कर्णाटकराज्यम्|कर्णाटकस्य]] रिमकूडलु नरसीपुरे कावेरीं सङ्गच्छति । अग्रे [[तमिळनाडुराज्यम्|तमिळुनाडुद्वार]] प्रवह्य्य गङ्गासागरं गच्छति ।एषा [[कावेरीनदी|कावेर्याः]] उपनदी अस्ति । एषा कावेर्या सह सम्मेलनात् २३० किलोमीटर्पर्यन्तं प्रवहति ।
 
[[वर्गः:केरलराज्यस्य नद्यः]]
"https://sa.wikipedia.org/wiki/कबिनी" इत्यस्माद् प्रतिप्राप्तम्