"महाद्वीपाः" इत्यस्य संस्करणे भेदः

→‎आधाराः टिप्पणीः च: भूगोलसम्बद्धाः स्टब्स् using AWB
0
पङ्क्तिः १:
पृथिव्यां सप्त '''महाद्वीपाः''' सन्ति -- [[एशिया]], [[यूरोप]], [[अफ्रीका]], [[उत्तर अमेरिका]], [[दक्षिण अमेरिका]], [[आस्ट्रेलिया]], [[अण्टार्क्टिका]] ।
{{Merge|महाद्वीपाः}}
 
भूतलः प्रायः १४८ दशलक्षचतुरस्रपरिमितः। एषः षड्धा/सप्तधा विभक्तः । एते '''खण्डाः''' इति निर्दिश्यन्ते । ते च - एषियाखण्डः, आफ्रिकाखण्डः, उत्तर-अमेरिकाखण्डः, दक्षिण-अमेरिकाखण्डः, अण्टार्टिकाखण्डः, यूरोपखण्डः ।
"https://sa.wikipedia.org/wiki/महाद्वीपाः" इत्यस्माद् प्रतिप्राप्तम्