"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
| footnotes =
}}
[[File:Karnataka in India (disputed hatched).svg|300px|thumb|'''भारते कर्णाटकराज्यम्''']]
[[File:Karnataka in India (disputed hatched).svg|300px|thumb|'''भारते कर्णाटकराज्यम्''']]कर्णाटकं (Karnataka) [[भारतम्|भारतस्य]] दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी [[बेङ्गलुरु]] अस्ति । एतत् कर्णाटकस्य आग्नेयभागे विराजते ।
 
==भौगोलिकपरिचयः==
 
:१ वातावरणम् - भूगोलकस्य १२° २९ उ - १३° उ अक्षांशे प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः २४ सें तः २५ सें पर्यन्तं भवति ।
 
:२ नद्यः - [[तुङ्गा]], [[भद्रा]], [[तुङगभद्रा]], [[कावेरी]], [[कपिला]], [[भीमा]], [[कृष्णा]], [[मलप्रभा]], [[घटप्रभा]], [[द्रोणा]], [[अर्कावती]], [[नेत्रावती]], [[शरावती]], [[हेमावती]], [[पयस्विनी]]
 
:३ पर्वताः - [[चामुण्डिपर्वतः]] [[बिळिगिरिरङ्गाद्रिः]] [[स्कन्धगिरिः]] [[मलैमहादेश्वराद्रिः]] [[तडियाण्डमोल्पर्वतः]] [[नन्दिगिरिः]] [[नृपतुङ्गपर्वतः]] [[मधुगिरिः]] [[नरिमलेपर्वतः]] [[महिमरङ्गनाथस्वामिपर्वतः]] [[शिवगङ्गापर्वतः]] [[हिमवद्गोपालस्वामिपर्वतः]] [[मडिकेरिगिरिः]] [[पुष्पगिरिः]] [[कुन्दाद्रिः]] [[चन्द्रद्रोणपर्वतः]] [[सिद्दरबेट्टः]] [[मुळ्ळय्यनगिरिः]] [[मन्दरगिरिः]] [[कूटगल्पर्वतः]] [[श्रीरामदेवपर्वतः]] [[तालवाडिपर्वतः]] [[मेदिनिपर्वतः]] [[कुटचाद्रिः]] [[भैरवेश्वरशिखरम्]]
:४ स्थानम्- कर्णाटकस्य उत्तरस्यां दिशि [[महाराष्ट्र|महाराष्ट्र-प्रान्तः]], पश्चिमोत्तरे [[गोवा|गोवा-प्रान्तः]], दक्षिणे [[केरळ|केरळ-प्रान्तः]], पूर्वे [[आन्ध्रप्रदेशः|आन्ध्रप्रदेश-प्रान्तः]] , दक्षिण-पूर्व-भागे [[तमिऴ्‌नाडु|तमिळुनाडु-प्रान्तः]] च सन्ति । पश्चिमे तु अरब्बीसमुद्रः अस्ति ।
 
 
 
==प्रवासोद्यमः==
 
:१ मन्दिराणि- [[कर्णाटकस्य मन्दिराणि]]
:२ पवित्रस्थानानि/तीर्थस्थानानि [[कर्णाटकस्य तीर्थस्थानानि]]
:३ प्रेक्षणीयस्थानानि - [[कर्णाटकस्य प्रेक्षणीयानि स्थानानि]]
:४ सागरतीराणि-[[कर्णाटकस्य सागरतीराणि]]
 
 
"https://sa.wikipedia.org/wiki/कर्णाटकराज्यम्" इत्यस्माद् प्रतिप्राप्तम्