"कर्णाटकराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३४:
===भूमार्गः===
कर्णाटक-राज्यस्य राष्ट्रियराजमार्गाणां दैर्घ्यं ३,९७३ किलोमीटर्मितं, राज्यराजमार्गाणां दैर्घ्यं ९,८२९ किलोमीटर्मितम् अस्ति । अस्य राज्यस्य सर्वकारेण “कर्णाटक राज्य सडक परिवहन निगम” इत्ययं समूहः प्रचालितः अस्ति । अस्मिन् समूहे कर्णाटक-राज्ये बसयानानि प्रचलन्ति । प्रतिदिनं प्रायः २२ लक्षं जनाः यात्रां कुर्वन्ति । अस्मिन् समूहे प्रायः २५ सहस्रं कर्मचारिणः संलग्नाः सन्ति । समयान्तरे ई. स. १९९० तमे वर्षे सर्वकारेण अयं समूहः त्रिषु भागेषु विभक्तः । “बेङ्गळूरु मेट्रोपॉलिटन् ट्रान्स्पोर्ट् कॉर्पोरेशन्”, “नॉर्थ्-वेस्ट् कर्णाटक ट्रान्स्पोर्ट् कॉर्पोरेशन्”, “नॉर्थ्-ईस्ट् कर्णाटक ट्रान्स्पोर्ट् कॉर्पोरेशन्” च । एतेषां समूहानां मुख्यालयाः बेङ्गळूरु-महानगरे, हुबली-महानगरे, गुलबर्ग-नगरे च स्थिताः सन्ति । अनेन प्रकारेण कर्णाटक-राज्यं सम्पूर्णभारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।
 
 
 
 
== सम्बद्धाः लेखाः ==
Line ३६२ ⟶ ३५९:
==सन्दर्भाः==
{{reflist}}
 
 
[[वर्गः:भारतस्य राज्यानि]]
"https://sa.wikipedia.org/wiki/कर्णाटकराज्यम्" इत्यस्माद् प्रतिप्राप्तम्