"मध्यप्रदेशराज्यम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०९:
मध्यप्रदेशराज्ये ५० मण्डलानि सन्ति । प्रशासनसौकर्यार्थं राज्यं दशधा विभक्तम् । दशसु विभागेषु ५० मण्डलानि समाविष्टानि । यथा-
# भोपालविभागः - [[भोपालमण्डलम्|भोपालमण्डलं]], [[रायसेनमण्डलम्|रायसेनमण्डलं]], [[राजगढमण्डलम्|राजगढमण्डलं]], [[सीहोरमण्डलम्|सीहोरमण्डलं]], [[विदिशामण्डलम्]] इत्येतानि पञ्च मण्डलानि भोपालविभागे अन्तर्भूतानि ।
 
# चम्बलविभागः - [[मुरैनामण्डलम्|मुरैनामण्डलं]], [[श्योपुरमण्डलम्|श्योपुरमण्डलं]], [[भिण्डमण्डलम्]] इत्येतानि त्रीणि मण्डलानि चम्बलविभागे अन्तर्भूतानि ।
 
# ग्वालियरविभागः - [[ग्वालियरमण्डलम्]], [[अशोकनगरमण्डलम्|अशोकनगरमण्डलं]], [[दतियामण्डलम्|दतियामण्डलं]], [[गुनामण्डलम्|गुनामण्डलं]], [[शिवपुरीमण्डलम्]] इत्येतानि पञ्च मण्डलानि ग्वालियरविभागे अन्तर्भूतानि ।
 
# इन्दौरविभागः - [[इन्दौरमण्डलम्]], [[अलीराजपुरमण्डलम्|अलीराजपुरमण्डलं]], [[बडवानीमण्डलम्|बडवानीमण्डलं]], [[बुरहानपुरमण्डलम्|बुरहानपुरमण्डलं]], [[धारमण्डलम्|धारमण्डलं]], [[झाबुआमण्डलम्|झाबुआमण्डलं]], [[खण्डवामण्डलम्|खण्डवामण्डलं]], [[खरगौनमण्डलम्]] इत्येतानि अष्ट मण्डलानि इन्दौरविभागे अन्तर्भूतानि ।
 
# जबलपुरविभागः - [[जबलपुरमण्डलम्|जबलपुरमण्डलं]], [[बालाघाटमण्डलम्|बालाघाटमण्डलं]], [[छिन्दवाडामण्डलम्|छिन्दवाडामण्डलं]], [[कटनीमण्डलम्|कटनीमण्डलं]], [[मण्डलामण्डलम्|मण्डलामण्डलं]], [[नरसिंहपुरमण्डलम्|नरसिंहपुरमण्डलं]], [[सिवनीमण्डलम्]] इत्येतानि सप्त मण्डलानि जबलपुरविभागे अन्तर्भूतानि ।
 
# नर्मदापुरविभागः - [[बैतूलमण्डलम्|बैतूलमण्डलं]], [[हरदामण्डलम्|हरदामण्डलं]], [[होशङ्गाबादमण्डलम्]] इत्येतानि त्रीणि मण्डलानि नर्मदापुरविभागे अन्तर्भूतानि ।
 
# रीवाविभागः - [[रीवामण्डलम्|रीवामण्डलं]], [[सतनामण्डलम्|सतनामण्डलं]], [[सीधीमण्डलम्|सीधीमण्डलं]], [[सिङ्गरौलीमण्डलम्]] इत्येतानि चत्वारि मण्डलानि रीवाविभागे अन्तर्भूतानि ।
 
# सागरविभागः - [[सागरमण्डलम्|सागरमण्डलं]], [[छतरपुरमण्डलम्|छतरपुरमण्डलं]], [[दमोहमण्डलम्|दमोहमण्डलं]], [[पन्नामण्डलम्|पन्नामण्डलं]], [[टीकमगढमण्डलम्]] इत्येतानि पञ्च मण्डलानि सागरविभागे अन्तर्भूतानि ।
 
# उज्जैनविभागः - [[उज्जैनमण्डलम्|उज्जैनमण्डलं]], [[देवासमण्डलम्|देवासमण्डलं]], [[मन्दसौरमण्डलम्|मन्दसौरमण्डलं]], [[नीमचमण्डलम्|नीमचमण्डलं]], [[रतलाममण्डलम्|रतलाममण्डलं]], [[शाजापुरमण्डलम्]] इत्येतानि षण्मण्डलानि उज्जैनविभागे अन्तर्भूतानि ।
 
# शहडोलविभागः - [[शहडोलमण्डलम्]], [[अनूपपुरमण्डलम्|अनूपपुरमण्डलं]], [[डिण्डोरीमण्डलम्]], [[उमरियामण्डलम्]] इत्येतानि चत्वारि मण्डलानि शहडोलविभागे अन्तर्भूतानि ।
 
"https://sa.wikipedia.org/wiki/मध्यप्रदेशराज्यम्" इत्यस्माद् प्रतिप्राप्तम्