"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

→‎बाह्यानुबन्धः: {{शिखरं गच्छतु}} using AWB
No edit summary
पङ्क्तिः ७३:
| footnotes =
}}
'''ओडिशाराज्यं''' (Odisha) ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) [[भारतम्|भारतस्य]] आग्नेयतीरे विद्यमानं राज्यम् । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । [[ब्रिटेन|ब्रिटिश्-इण्डियाशासनस्य]] आधीन्ये इदं [[१९३६]] तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । [[ओडियाभाषा|ओरियाभाषाभाषिभिः]] युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।
 
ओरिस्सा विस्तारे [[भारतम्|भारतस्य]] राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं [[१६७२]] मीटर्मितोन्नतं '''डियोमलि'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते ।
'''ओडिशाराज्यं''' (Odisha) ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) [[भारतम्|भारतस्य]] आग्नेयतीरे विद्यमानं राज्यम् । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । [[ब्रिटेन|ब्रिटिश्]]-इण्डियाशासनस्य आधीन्ये इदं [[१९३६]] तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । [[ओडियाभाषा|ओरियाभाषा]]भाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।<br />
 
ओरिस्सा विस्तारे [[भारतम्|भारतस्य]] राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं [[१६७२]] मीटर्मितोन्नतं '''डियोमलि'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । <br />
जगति दीर्घतमः हिराकुड्सेतुः(मृत्तिकासेतुः) अस्मिन् राज्ये विद्यते । [[जगन्नाथपुरी|पुरि-]]-[[कोणार्कमन्दिरम्|कोणार्क-]]-[[भुवनेश्वरम्|भुवनेश्वरभुवनेश्वरप्रदेशाः]]प्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, [[कोणार्कमन्दिरम्|कोणार्कस्य सूर्यदेवालयः]], उदयगिरि-खण्डगिरिगुहाः, [[भुवनेश्वरम्|भुवनेश्वरस्य]] धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति ।
 
==भौगोलिकम्==
ओडिशा-राज्यं भारतस्य पूर्वभागे, पूर्वतटे वा स्थितम् अस्ति । राज्यमिदं पञ्चप्राकृतिकप्रदेशेषु विभक्तम् अस्ति । मध्यशैलप्रस्थभागः, पूर्वदिशि तटीयक्षेत्रं, पश्चिमदिशि वक्राभूमिः, मध्ये उच्चभूमिक्षेत्रम्, अतिवृष्टेः प्रभावितं क्षेत्रं च । ओडिशा-राज्यस्य पश्चिमदिशि छत्तीसगढ-राज्यम्, उत्तरदिशि झारखण्ड-राज्यं, पश्चिमबङ्ग-राज्यं च, दक्षिणदिशि आन्ध्रप्रदेश-राज्यं च स्थितम् अस्ति । अस्य राज्यस्य पूर्वदिशि बङ्गाल-समुद्रकुक्षिः स्थिता अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७६</ref>।
 
अस्य राज्यस्य जलवायुः समशीतोष्णः वर्तते । अस्मिन् राज्ये अत्यधिकं शैत्यम्, अत्यधिकम् औष्ण्यं च न भवति । बङ्गाल-समुद्रकुक्ष्याः उष्णकटिबन्धीयजलवायुः उद्भवति । अतः समुद्रतटीयक्षेत्रे वर्षर्तौ महती वर्षा भवति ।
 
===नद्यः===
ओडिशा-राज्ये प्रमुखाः तिस्रः नद्यः सन्ति । महानदी, ब्राह्मणी, वैतरणी च । अन्याः अपि बह्व्यः नद्यः प्रवहन्ति । बुराबलाग-नदी, सुवर्णरेखा-नदी, ऋषिकुल्य-नदी, नागाबली-नदी, सालन्दी-नदी, इन्द्रावती-नदी, कोलाब-नदी, बांसधारा-नदी इत्यादयः ओडिशा-राज्यस्य नद्यः सन्ति । महा-नदी अस्य राज्यस्य बृहत्तमा नदी वर्तते । इयं नदी छत्तीसगढ-राज्यस्य रायपुर-मण्डले स्थितस्य बस्तर-शैलप्रस्थस्य अमरकण्टक-पर्वतात् उद्भवति । अस्याः नद्याः दैर्घ्यं ८५७ किलोमीटरमितम् अस्ति । ओडिशा-राज्ये अस्याः नद्याः दैर्घ्यं ४९४ किलोमीटरमितम् अस्ति । ब्राह्मणी-नदी अस्य राज्यस्य द्वितीया प्रमुखा नदी वर्तते । एवं च केन्दुझर-मण्डले स्थितात् गोनासिका-पर्वतात् वैतरणी-नदी उद्भवति । अस्मिन् बह्व्यः विद्युत्परियोजनाः प्रचलन्ति । हीराकुण्ड-विद्युत्परियोजना, कोलाब-विद्युत्परियोजना, रङ्गाली-विद्युत्परियोजना, मच्छकुण्डबाली-विद्युत्परियोजना इत्यादयः परियोजनाः अस्मिन् राज्ये प्रचलन्ति । हीराकुण्ड-परियोजनाः महा-नद्यां स्थिता <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७६</ref>।
ओडिशा-राज्ये चिल्का-तडागः वर्तते । अयं तडागः विश्वस्य बृहत्तमेषु तडागे द्वितीयः अस्ति । सम्पूर्णे विश्वमिन् प्रख्यातोऽयं चिल्का-तडागः । प्रारम्भे अयं बङ्गाल-कुक्ष्याः कश्चन भागः वर्तते स्म । किन्तु सिकतासमूहेभ्यः अयं तडागः बङ्गाल-समुद्रकुक्ष्याः भिन्नः जातः । अयं तडागः १६ किलोमीटरमितः दीर्घः, १६ तः २० किलोमीटरमितः विस्तृतश्च अस्ति । अस्मिन् तडागे द्वीपद्वयं वर्तते । पाडिकुण्डः, मलुड च । तडागोऽयं भारतस्य प्रसिद्धेषु तडागेषु अन्यतमः अस्ति । अस्मिन् तडागे विभिन्नप्रजातीनां विहगाः दृश्यन्ते ।
 
== इतिहासः ==
[[चित्रम्सञ्चिका:Gudahandi.JPG|thumbकड़ी=https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%BF%E0%A4%95%E0%A4%BE:Gudahandi.JPG|दाएं|rightअंगूठा|200px66x66पिक्सेल|कलहण्डिजनपदस्य प्राचीनचित्राणि]]
प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । [[महाभारतम्|महाभारतस्य]] कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति ।
 
==जनसङ्ख्या==
== जनपदानि ==
ई. स. १९६१ तमे वर्षे केरल-राज्यस्य स्थापना अभवत् । ई. स. १८८१ तमे वर्षे केरल-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरल-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. १८५० तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । १९०१ तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । १९९१ तमस्य वर्षस्य जनसङ्ख्या २९१ लक्षम् आसीत् । २०११ तमस्य वर्षस्य जनगणनायाम् ओडिशा-राज्यस्य जनसङ्ख्या ४,१९,४७,३५८ अभवत् । तेषु २,१२,०१,६७८ पुरुषाः, २,०७,४५,६८० महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते २६९ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६९ जनाः । ओडिशा-राज्ये पुरुषस्त्रियोः अनुपातः १०००-९७८ अस्ति ।
[[चित्रम्:Konark Temple.jpg|thumb|200px|कोणार्कस्य सूर्यदेवालयः]]
ओरिस्साराज्ये ३० जनपदानि सन्ति - अङ्गुल्, बौध्, भद्रक्, बोलन्ङ्गिर्, बर्गर्, बलसोर्, कटक्, देबगर्, धेन्कनल्, गञ्जम्, गज्पति, झर्सुगुड, जयपुर्, जगत्सिङ्गपुर्, खोर्ध, कियोञ्जर्, कलहन्डि, कन्धमाल्, कोरापुट्, केन्द्रपर, मल्कञ्जिरि, मयूर्भञ्ज्, नबरङ्गपुर्, नौपद, नयागर्, पुरि, रायगढ्, सम्बाल्पुर्, सुबर्णपुर्, सुन्दर्गर् च ।
राज्यस्य महानगरं राजधानी च वर्तते [[भुवनेश्वरम्|भुवनेश्वरनगरम्]] । इदं मन्दिरनगरम् /देवालयनगरम् इत्येव प्रसिद्धम् अस्ति । अस्मिन् राज्ये विद्यमानानि अन्यानि महानगराणि सन्ति - कटक्, ब्रह्मपुरम्, बरिपद, रूर्केल, सम्बाल्पुर्, बोलङ्गिर्, बलसूर्, केन्द्रपर, [[जगन्नाथपुरी|पुरी]] च ।
 
==मण्डलानि==
सम्‍बद्धाः विषया:
ओडिशा-राज्ये त्रिंशत् मण्डलानि सन्ति । तानि –
# [[अङ्गुलमण्डलम्]]
# [[कन्धमालमण्डलम्]]
# [[कालाहाण्डीमण्डलम्]]
# [[केन्द्रापडामण्डलम्‘|केन्द्रापडामण्डलम्]]
# [[केन्दुझरमण्डलम्]]
# [[कोरापुटमण्डलम्]]
# [[कटकमण्डलम्]]
# [[खोरधामण्डलम्]]
# [[गञ्जाममण्डलम्]]
# [[गजपतिमण्डलम्]]
# [[जगतसिंहपुरमण्डलम्]]
# [[जाजपुरमण्डलम्]]
# [[झारसुगुडामण्डलम्]]
# [[देवगढमण्डलम्]]
# [[ढेंकानालमण्डलम्]]
# [[नबरङ्गपुरमण्डलम्]]
# [[नयागढमण्डलम्]]
# [[नुआपाडामण्डलम्]]
# [[पुरीमण्डलम्]]
# [[बरगढमण्डलम्]]
# [[बलांगीरमण्डलम्]]
# [[बालेश्वरमण्डलम्]]
# [[बौधमण्डलम्]]
# [[भद्रकमण्डलम्]]
# [[मयुरभञ्जमण्डलम्]]
# [[मलकानगिरिमण्डलम्]]
# [[रायगडामण्डलम् (ओडिशाराज्यम्)|रायगडामण्डलम्]]
# [[सम्बलपुरमण्डलम्]]
# [[सुन्दरगढमण्डलम्]]
# [[सोनपुरमण्डलम्]]
==इतिहासः==
ओडिशा-राज्यस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । अस्य राज्यस्य इतिहासः चतुर्षु कालखण्डेषु विभज्यते । हिन्दुकालः, मुसलिमकालः, ब्रिटिश-कालः, स्वातन्त्र्योत्तरकालः च । प्राचीनकाले अस्मिन् प्रदेशे नन्द-वंशजानां, मौर्य-वंशजानां च शासनम् आसीत् । ई. पू. तृतीयशताब्द्यां मौर्य-वंशजेन अशोकेन कलिङ्ग-प्रदेशः जितः । किन्तु युद्धस्य दुष्परिणामे प्राप्ते सति अशोकेन हिन्सां, युद्धं च त्यक्त्वा बौद्धधर्मः स्वीकृतः । ई. पू. द्वितीयशताब्द्यां खारवेल-राज्ञः शासनकाले कलिङ्ग-राज्यं शक्तिशालि अभवत् । अनन्तरं समुद्रगुप्तेन, हर्षवर्धनेन अपि अस्मिन् राज्ये शासनं कृतम् आसीत् । सप्तमशताब्द्याम् ओडिशा-राज्ये गङ्ग-वंशस्य शासनम् आसीत् ।
 
ई. स ७९७ तमे वर्षे ययातिद्वितीयेन महाशिवगुप्तेन ओडिशा-राज्यं शासितम् । तेन विशालसाम्राज्यं स्थापितम् आसीत् । चतुर्दशशताब्दीतः ई. स. १५९२ तमवर्षं यावत् विभिन्नमुस्लिमशासकैः अस्मिन् राज्ये शासनं कृतम् आसीत् । ई. स. १५९२ तमे वर्षे मुगल-शासकेन अकबर-राज्ञा ओडिशा-राज्यं स्वस्य राज्ये विलीनं कृतम् । मुगल-शासनानन्तरम् ओडिशा-राज्ये मराठा-शासकैः स्वस्य आधिपत्यं स्थापितम् । ई. स. १५१४ तमे वर्षे पुर्तगाली-जनाः ओडिशा-राज्यं प्राप्तवन्तः । तदनन्तरम् ई. स. तमे वर्षे डच्-जनाः समागतवन्तः । अन्ते ब्रिटिश्-जनाः आगतवन्तः । ई. स. १७५७ तमस्य वर्षस्य प्लासी-युद्धस्यानन्तरं बङ्गाल-राज्यस्य केषुचित् क्षेत्रेषु आङ्ग्लैः स्वस्याधिकारः स्थापितः आसीत् । ई. स. १८०३ तमे वर्षे सम्पूर्णे ओडिशा-राज्ये आङ्ग्लानाम् आधिपत्यम् अभवत् । भारतस्वातन्त्र्यान्दोलने अपि ओडिशा-राज्यस्य महत्त्वपूर्णं योगदानम् अस्ति । आन्दोलने ओडिशा-राज्यस्य नैकैः क्रान्तिकारिभिः स्वस्य योगदानं प्रदत्तम् आसीत् । “सुभाषचन्द्रबोसः”, “गोपबन्धुदासः”, “हरे कृष्ण मेहताब”, “जगबन्धु बख्शी” इत्यादयः क्रान्तिकारिणः ओडिशा-राज्येन सह सम्बद्धाः आसन् । ई. स. १९३६ तमे वर्षे ओडिशा-राज्यं भारतस्य स्वतन्त्रराज्यत्वेन उद्घोषितम् । ई. स. १९४९ तमे वर्षे ओडिशा-राज्यस्य विभिन्नक्षेत्राणि पुनः ओडिशा-राज्ये विलीनानि कृतानि <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७२</ref>।
भाषा - [[ओडिया]]
 
==महानगराणि==
नगरम् - [[कटक]]
ओडिशा-राज्ये पञ्च महानगराणि सन्ति । भुवनेश्वर-नगरं, राउरकेला-नगरं, कटक-नगरं, सम्बलपुर-नगरं, ब्रह्मपुर-नगरं च <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६९</ref>।
 
* राजधानी -- [[===भुवनेश्वरम्]]===
भुवनेश्वर-नगरम् ओडिशा-राज्यस्य खोर्धा-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य राजधानी अस्ति । अस्मिन् नगरे कलिङ्गाकालस्य बहूनि भवनानि सन्ति । नगरमिदम् ऐतिहासिकं धार्मिकं च वर्तते । अस्य नगरस्य इतिहासः त्रीणिसहस्रवर्षपुरातनः अस्ति । कथ्यते यत् “भुवनेश्वर-नगरे द्विसहस्राधिकानि मन्दिराणि सन्ति । अत एव इदं “मन्दिराणां नगरं” कथ्यते । अस्य नगरस्य मन्दिराणां स्थापत्यकलाः अतीव प्राचीनाः अस्ति । भुवनेश्वर-नगरम् लिङ्गराजस्य स्थानं कथ्यते । लिङ्गराजः इत्युक्ते भगवान् शिवः । भुवनेश्वर-नगरं गत्वा जनाः निर्माणशैलीं दृष्ट्वा मुग्धाः भवन्ति । अस्मिन् नगरे मन्दिराणि, तडागः, गुहाः, सङ्ग्रहालयः, उद्यानानि, जलबन्धः इत्यादीनि पर्यटनस्थलानि सन्ति । लिङ्गराज-मन्दिरं, मुक्तेश्वर-मन्दिरं, राजारानी-मन्दिरम्, इस्कोन-मन्दिरं, राम-मन्दिरं, सांई-मन्दिरं, योगिनी-मन्दिरं च अस्य नगरस्य प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला दर्शनीया अस्ति । बिन्दुसागर-तडागः, उदयगिरि-गुहाः, धौली-गिरिः, चन्दका-वन्यजीवाभयारण्यम्, उष्णजलप्रपातः च भुवनेश्वर-नगरस्य प्राकृतिकानि ऐतिहासिकानि च वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य प्राकृतिकदृश्यानि अपि मनोहराणि भवन्ति । यतः अस्मिन् नगरे उद्यानानि अपि बहूनि सन्ति । “बीजू पटनायक उद्यानं”, “बुद्ध जयन्ती उद्यानं”, “आईजी-उद्यानं”, “फोरेस्ट्-उद्यानं”, “गान्धी-उद्यानं”, “एकाम्र कानन”, “आईएमएफए-उद्यानं”, “खारावेला-उद्यानं”, “एसपी मुखर्जी उद्यनं”, “नेताजी सुभाष चन्द्र बोस उद्यानं” च भुवनेश्वर-नगरस्य प्रमुखाणि उद्यानानि सन्ति ।
 
भुवनेश्वर-नगरे “रीजनल् सायन्स् सेण्टर्”, “पठानी सामन्त ताराघर”, “कलिङ्गा स्टेडियम्” च अस्ति । एतानि स्थलानि क्रीडारसिकानां, विज्ञानरसिकानां च कृते सन्ति । “नन्दनकानन प्राणीसङ्ग्रहालयः” बालकेषु लोकप्रियः अस्ति । “त्रिभुवनेश्वर” इति नाम्नः “भुवनेश्वर” इति नाम्नः उत्पत्तिः जाता । “त्रिभुवनेश्वर” इति नाम भगवता शिवेन सह सम्बद्धम् अस्ति । अतः अस्मिन् नगरे शिवसम्बद्धानि बहूनि मन्दिराणि प्राप्यन्ते । अष्टशम्भु-मन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, गोकरनेश्वर-शिवमन्दिरं, गोसागरेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, कपिलेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, शिवतीर्थमठः, स्वप्नेश्वर-शिवमन्दिरम्, उत्तरेश्वर-शिवमन्दिरं, यमेश्वर-मन्दिरम् इत्येतानि मन्दिराणि शिवसम्बद्धानि सन्ति । भुवनेश्वर-नगरे प्राचीनमन्दिराणि अपि बहूनि सन्ति । ऐसनयेश्वर-शिवमन्दिरम्, अष्टशम्भूमन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, भारतीमठ-मन्दिरं, ब्रह्मेश्वर-मन्दिरं, भुकुटेश्वर-शिवमन्दिरं, बयामोकेश्वर-मन्दिरं, भस्कारेश्वर-मन्दिरं, चम्पाकेश्वरचन्द्रशेखरमहादेव-मन्दिरं, चक्रेश्वरी-शिवमन्दिरं, दिशिश्वर-शिवमन्दिर इत्येतानि प्राचीनानि मन्दिराणि सन्ति । चिन्तामणीश्वा-शिवमन्दिरं, गङ्गेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, लबेश्वर-शिवमन्दिरं, लखेश्वर-शिवमन्दिरं, मदनेश्वर-शिवमन्दिरं, मङ्गलेश्वर-शिवमन्दिरं, नागेश्वर-शिवमन्दिरं, पुव्रेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, सुबरनेश्वर-शिवमन्दिरं, सुकुतेश्वर-शिवमन्दिरं, स्वप्नेश्वर-शिवमन्दिरम् इत्यादीनि अपि भुवनेश्वर-नगरस्य मन्दिराणि सन्ति ।
 
इतः परं भगवतः कृष्णस्य, देव्याः च मन्दिराणि अपि सन्ति । अतन्तावासुदेव-मन्दिरम्, अखडचण्डी-मन्दिरं, ब्राह्मा-मन्दिरं, देवसभा-मन्दिरं, दुलादेवी-मन्दिरं, कैंची-मन्दिरं, विष्णु-मन्दिरं, गोपालतीर्थमठः, जनपथराम-मन्दिरं, “रामेश्वर डुला”, सुका-मन्दिरं, “वैताल डुला”, विष्णु-मन्दिरम् इत्यादीनि मन्दिराणि शिवेतराणि मन्दिराणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तम्, अनुकूलं च भवति । अतः अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणम् उत्तमम् अस्ति । शीतर्तौ जनाः भुवनेश्वर-नगरं गच्छन्ति ।
 
भुवनेश्वर-नगरं ४ क्रमाङ्कस्य, ५ क्रमाङ्कस्य, ६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः भुवनेश्वर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । भुवनेश्वर-नगरात् कोणार्क-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं नगरस्य मध्ये स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरे “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकम्” अस्ति । इदं विमानस्थानकं भुवनेश्वर-नगरात् ४ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भुवनेश्वर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया भुवनेश्वर-नगरं प्राप्नुवन्ति ।
 
===राउरकेला===
राउरकेला-नगरं भारतस्य ओडिशा-राज्यस्य सुन्दरगढ-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य “स्टील् सिटि” इति नाम्ना विश्वस्मिन् विख्यातम् अस्ति । राउरकेला-नगरम् ओडिशा-राज्यस्य व्यावसायिकी राजधानी अपि कथ्यते । नगरमिदम् औद्योगिकं वर्तते । तथापि अस्मिन् नगरे प्राकृतिकं सौन्दर्यमपि प्रचूरमात्रायाम् अस्ति । नगरस्यास्य बहूनि पर्यटनस्थलानि सन्ति । इदं नगरं मानवनिर्मिताकर्षनस्य केन्द्रत्वेन विद्यते । अस्मिन् नगरे बहवः जनजातयः निवसन्ति । तासां जनजातीनां संस्कृतयः अपि भिन्नाः भवन्ति । अस्य नगरस्य समीपे “वेदव्यास” इत्येतत् स्थलं वर्तते । तस्य स्थलस्य वातावरणं शान्तं, सुखदं च भवति । मन्दिरा-जलबन्धः, पितामहल-जलबन्धः च अस्य नगरस्य समीपस्थौ सुन्दरौ जलबन्धौ स्तः । भारतात् एतौ जलबन्धौ दृष्टुं जनाः तत्र गच्छन्ति । घोघर-मन्दिरं, वैष्णोदेवी-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, जगन्नाथ-मन्दिरं, भगवती-मन्दिरं, गायत्री-मन्दिरम्, अहिराबन्ध-मन्दिरं, रानीसती-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला विशिष्टा वर्तते । राउरकेला-नगरस्य समीपे खण्डाधार-जलप्रपातः अस्ति । अयं जलप्रपातः आकर्षणस्य केन्द्रं विद्यते । दरजिन-नामकम् राउरकेला-नगरस्य समीपे एकं रमणीयं स्थलं वर्तते । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं स्वास्थ्यकरं च भवति । अतः नवम्बर-दिसम्बर-मासयोः जनाः राउरकेला-नगरं गच्छन्ति ।
 
राउरकेला-नगरं २३ क्रमाङ्कस्य, २०० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ राउरकेला-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः राउरकेला-नगरं गन्तुं शक्यते । राउरकेला-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । अस्मात् विमानस्थानकात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पटना-नगराय, भुवनेश्वर-नगराय, जमशेदपुर-नगराय, बोकारो-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण राउरकेला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया राउरकेला-नगरं प्राप्नुवन्ति ।
 
===कटक===
कटक-नगरं भारतस्य ओडिशा-राज्यस्य कटक-मण्डलस्य मुख्यालयः वर्तते । कटक-नगरम् ओडिशा-राज्यस्य राजधानी आसीत् । साम्प्रतं नगरमिदम् ओडिशा-राज्यस्य सांस्कृतिकी, वणिग्वृत्तिमती च राजधानी कथ्यते । कटक-नगरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । मध्यकालीनयुगात् नगरमिदम् “अभिनाबा बारानासी कटक” इति नाम्ना ज्ञायते । नगरमिदं महानद्याः, कठजोरी-नद्याः तटे स्थितम् अस्ति । आवर्षं बहवः जनाः पर्यटनाय कटक-नगरं गच्छन्ति । कटक-नगरस्य समीपे मन्दिराणि, दुर्गाः, पर्वताः इत्यादीनि पर्यटनस्थलानि सन्ति । नगरस्य समीपे अनशुपा-तडागः वर्तते । अस्य तडागस्य सौन्दर्यम् अपि विशिष्टं वर्तते । तत्र “रत्नागिरि”, “ललितगिरि”, “उदयगिरि” इत्यादयः पर्वताः अपि सन्ति । एतेषां पर्वतानां सौन्दर्यम् अपि मनोहरं भवति । चारविका-मन्दिरं, भट्टारिका-मन्दिरं च अस्य नगरस्य प्रमुखतीर्थस्थलं वर्तते । तत्र चौदार-स्थलं भगवतः शिवेन सह सम्बद्धम् अस्ति । स्थलमिदं भगवतः शिवस्य अष्टपीठेषु अन्यतमम् अस्ति । नाराज-नामकं बौद्धधर्मस्य तीर्थस्थलम् अपि अस्ति । स्थलमिदं बौद्धधर्मस्य अध्ययनस्य केन्द्रम् अस्ति । तत्र सतकोसिया-वन्यजीवाभयारण्यं स्थितम् अस्ति । अस्मिन् अभयारण्ये बाराबाती-क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे पर्यटकाः क्रीडन्ति । नगरेऽस्मिन् सर्वधर्माणाम् उत्सवाः आचर्यन्ते । विजयादशमी, गणेशोत्सवः, वसन्तपञ्चमी, कार्तिकेश्वरपूजा, क्रिसमस्, ईद, गुड फ्राईडे, होली, दीपावली, रथयात्रा इत्यादीन् उत्सवान् जनाः सोत्साहेन आचरन्ति । तत्र “बालीयात्रा” उत्सवः अपि आचर्यते । अयम् उत्सवः एशिया-खण्डस्य बृहत्तमेषु उत्सवेषु अन्यतमः अस्ति । उत्सवोऽयं नवम्बर-मासे आचर्यते । कटक-नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः अस्य नगरस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ च शीतलं च भवति । अतः जनाः वर्षर्तौ अपि कटक-नगरं गन्तु शक्नुवन्ति । कटक-नगरस्य वीक्षणीयस्थलानाम् आनन्दं प्राप्तुं शक्नुवन्ति च ।
 
कटक-नगरं ५ क्रमाङ्कस्य, राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः कटक-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कटक-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कटक-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कटक-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कटक-स्थलात् इदं विमानस्थानकं २६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कटक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कटक-नगरं प्राप्नुवन्ति ।
 
===सम्बलपुरम्===
सम्बलपुर-नगरम् ओडिशा-राज्यस्य सम्बलपुर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् ओडिशा-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । नगरमिदं सांस्कृतिकदृष्ट्या, प्राकृतिकदृष्ट्या च समृद्धम् अस्ति । इदं नगरं हीरकाय (Diamond) प्रसिद्धम् अस्ति । अस्य नगरस्य हीरकाणि विश्वस्य श्रेष्ठतमेषु हीरकेषु अन्यतमानि भवन्ति । सम्बलपुर-नगरे शाटिकानिर्माणं क्रियते । अस्य नगरस्य हस्तकला भारते प्रसिद्धा अस्ति । पर्यटकाः सम्बलपुर-नगरस्य वस्त्राणि क्रीण्वन्ति । अस्मिन् नगरे अपि बहूनि वीक्षणीयस्थलानि सन्ति । हीराकुण्ड-जलबन्धः, सामलेश्वरी-मन्दिरं, “हुमा का झुका हुआ मन्दिर”, चिपलिमा-जलविद्युत्परियोजना, घण्टेश्वरी-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । सम्बलपुर-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । अतः जनाः वर्षर्तौ सम्बलपुर-नगरं गच्छन्ति ।
 
सम्बलपुर-नगरं ४२ क्रमाङ्कस्य, ६ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सम्बलपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सम्बलपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं चतुर्णां रेलस्थानकानां केन्द्रम् अस्ति । इदं भुवनेश्वर-झारसगुडा-रेलमार्गे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् गुवाहाटी-नगराय, लकनऊ-नगराय, देहरादून-नगराय, इन्दौर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” सम्बलपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । सम्बलपुर-नगरात् भुवनेश्वर-नगरं ३२५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा सम्बलपुर-नगरं प्राप्यते । छत्तीसगढ-राज्यस्य रायपुर-नगरे स्थितं स्वामीविवेकानन्द-विमानस्थानकम् अपि समीपे एव अस्ति । सम्बलपुर-नगरात् रायपुर-नगरं २६२ किलोमीटरमिते दूरे स्थितम् अस्ति । अनेन प्रकारेण सम्बलपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । पर्यटकाः सरलतया सम्बलपुर-नगरं गन्तु शक्नुवन्ति । तत्र जनाः आनन्दं प्राप्नुवन्ति च ।
 
===ब्रह्मपुरम्===
ब्रह्मपुरम्-नगरं भारतस्य ओडिशा-राज्यस्य गञ्जाम-मण्डले स्थितम् अस्ति । अस्य नगरस्य नाम संस्कृतमयम् अस्ति । नगरमिदं भगवतः ब्रह्मणः निवासस्थलत्वेन ज्ञायते । अतः अस्य नाम ब्रह्मपुरम् इति अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । नगरेऽस्मिन् जनाः धार्मिकाः अपि सन्ति । ओडिशा-राज्यस्य अर्थव्यवस्थायां ब्रह्मपुरम्-नगरस्य पर्यटनस्थलानां महद्योगदानम् अस्ति । नगरमिदं “कौशेय-नगरम् (रेशम का नगर)” इति नाम्ना अपि प्रसिद्धम् अस्ति । ब्रह्मपुरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । नगरेऽस्मिन् कौशेयशाटिकाः निर्मीयन्ते । ब्रह्मपुरं समुद्रतटे स्थितम् अस्ति । अस्य समुद्रतटस्य वातावरणं शान्तं भवति । अतः जनाः श्रेष्ठानुभवाय तत्र भ्रमणं कुर्वन्ति । ब्रह्मपुरम्-नगरस्य मन्दिराणि, संस्कृतिः, चलच्चित्रस्थानकानि च विशिष्टानि सन्ति । अस्मिन् नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “बङ्केश्वरी-मन्दिरं”, “कुलाड”, “नारायणी-मन्दिरं”, “महेन्द्रगिरि”, “मां बुधी ठाकुरानी-मन्दिरं”, “तारातरणि-मन्दिरं”, “बुगुड बिरांचिनारायम मन्दिरं”, “बालकुमारी-मन्दिरं”, “मन्त्रिदिसिद्धभैरवी-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि धार्मिकस्थलानि सन्ति । “तप्तपानी” इत्येतत् स्थलम् उष्णजलस्रोतः वर्तते । शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं भ्रमणयोग्यं भवति । अक्टूबर-मासतः जून-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । यतः तस्मिन् समये ब्रह्मपुर-नगरस्य वातावरणं सुखदं, शान्तं, मनोहरं, स्वास्थ्यकरं च भवति ।
 
ब्रह्मपुरम्-नगरं ५ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ ब्रह्मपुरम्-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः ब्रह्मपुरम्-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । ब्रह्मपुरम्-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” ब्रह्मपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । ब्रह्मपुर-स्थलात् इदं विमानस्थानकं १७० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ब्रह्मपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया ब्रह्मपुर-नगरं प्राप्नुवन्ति ।
 
==राजनीतिः==
ओडिशा-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायां १४७ सदस्यस्थानानि सन्ति । अस्मिन् राज्ये लोकसभायाः २१ सदस्यस्थानानि, राज्यसभायाः १० सदस्यस्थानानि च सन्ति । अस्य राज्यस्य प्रशासनिकव्यवस्था अपि भारतस्य अन्यराज्यसदृशी अस्ति । प्रशासनिकव्यवस्थायै इदं राज्यं त्रिषु राजस्वमण्डलेषु विभक्तं कर्तुं शक्यते । अस्मिन् राज्ये आहत्य त्रिंशत् मण्डलानि सन्ति । “बीजू जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “भारतीय कम्युनिस्ट् पार्टी”, “ओडिशा गण परिषद्” इत्यादयः अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “हरिकृष्ण महताब” इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७३</ref>।
 
==शिक्षणम्==
ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् ओडिशा-राज्यस्य साक्षरतामानं ७३.३८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८२.४० प्रतिशतं, स्त्रीणां च साक्षरतामानं ६४.३६ प्रतिशतम् अस्ति । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । भुवनेश्वर-नगरस्य उडीसा कृषि और प्रौद्योगिकी विश्वविद्यालयः, जेवियर् प्रबन्धन संस्थान, उत्कल-विश्वविद्यालयः च, बालेश्वर-नगरस्य फकीर मोहन विश्वविद्यालयः, राउरकेला-नगरस्य राष्ट्रीय प्रौद्योगिकी संस्थानम् इत्यादीनि अस्य राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । “शिड्युल्ड् कास्ट् एण्ड् शिड्युल्ड् ट्राइब् रिसर्च् एण्ड् ट्रेनिङ्ग् इन्स्टीट्यूट्” इतीयं संस्था भुवनेश्वर-नगरे स्थिता अस्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७७-१७८</ref>।
 
राउरकेला-नगरे बीजू पटनायक युनिवर्सिटी ऑफ् टेक्नोलॉजी, सम्बलपुर-नगरे सम्बलपुर-विश्वविद्यालयः, पुरी-नगरे श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, बुर्ला-नगरे युनिवर्सिटी कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, भुवनेश्वर-नगरे सी. वी. रामण इञ्जिनियरिङ्ग् कॉलेज्, राउरकेला-नगरे पुरुषोत्तम इन्स्टीट्यूट् ऑफ् इञ्जिनियरिङ्ग् एण्ड् टेक्नोलॉजी, पद्मनावा कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, कटक-नगरे श्रीरामचन्द्रभञ्ज मेडिकल् कॉलेज्, ब्रह्मपुर-नगरे महाराजा कृष्णचन्द्र गजपति देव मेडिकल कॉलेज्, बलांगीर-नगरे अनन्त त्रिपाठी आयुर्वेदिक कॉलेज्, ब्रह्मपुर-नगरे ब्रह्मपुर सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, पुरी-नगरे सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, गोपालबन्धु आयुर्वेदिक महाविद्यालय, बलांगीर-नगरे सर्वकारीयः आयुर्वेदमहाविद्यालयः, गञ्जाम-नगरे नृसिंहनाथ सर्वकारीयः आयुर्वेदिकमहाविद्यालयः इत्यादीनि शैक्षणिकसंस्थानानि ओडिशा-राज्ये स्थितानि सन्ति ।
 
==साहित्यम्==
ओडिशा-राज्यस्य प्रमुखा भाषा उडिया-भाषा वर्तते । भारतस्य सविधानस्य अष्टम्याम् अनुसूच्याम् अपि उडिया-भाषायाः उल्लेखः प्राप्यते । ओडिशा-राज्ये बहवः प्राचीनसाहित्यकाराः अभवन् । तेषु श्रीविश्वनाथः, “गोपनाथः महन्ती”, सरलादासः, “हरे कृष्ण महताब” इत्यादयः ओडिशा-राज्यस्य प्रमुखाः साहित्यकाराः सन्ति । “गोपनाथ महन्ती” इत्याख्यः उडिया-भाषायाः प्रथमः साहित्यकारः आसीत् । तेन “माटीमटाल” नामिका कृतिः विरचिता । ई. स. १९७३ तमे वर्षे तस्यै कृतये सः ज्ञानपीठपुरस्कारेण सम्मानितः । सरलादासः ओडिशासाहित्यस्य व्यासः कथ्यते । तेन चतुर्दश्यां शताब्द्यां महाभारतस्य, विलङ्कारामायणस्य रचना कृता आसीत् । विंशतिशताब्द्याः पूर्वार्द्धः उडिया-साहित्यस्य सत्यवादियुगत्वेन ज्ञायते स्म । “हरे कृष्ण महताब” इत्याख्येन ओडिशा-राज्यस्य इतिहासः लिखितः । उडिया-लिपिः ओडिशा-राज्यस्य प्रमुखा लिपिः वर्तते । अस्याः लिप्याः उत्पत्तिः ब्राह्मीलिप्याः जाता । उडिया-भाषायाम् बह्व्यः रचनाः जाताः <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८</ref>।
 
==अर्थव्यवस्था, कृषिः च==
ओडिशा-राज्यस्य अर्थव्यवस्था कृष्याधारिता वर्तते । अस्मिन् राज्ये ६५ प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यं वर्तते । ओडिशा-राज्यस्य आहत्यकृषिक्षेत्रेषु ८० प्रतिशतं क्षेत्रेषु तण्डुलोत्पादनं क्रियते । भारतस्य तण्डुलोत्पादने १० प्रतिशतं भागः ओडिशा-राज्ये उत्पाद्यते । अस्मिन् राज्ये ७९,३४,००० हेक्टेयरमितेषु क्षेत्रेषु कृषिः क्रियते । शणं (Jute), इक्षुकः, नारिकेलम् इत्यादीनि ओडिशा-राज्यस्य अन्यानि सस्यानि सन्ति । यद्यपि कृषिप्रधाना अर्थव्यवस्था अस्य राज्यस्य, तथापि औद्योगिकक्षेत्रे अपि इदं राज्यं विकासशीलं वर्तते । समुद्रतटीयक्षेत्रे सति प्राकृतिकीभिः आपद्भिः अस्य राज्यस्य जनानां, धनस्य च हानिः जायते । ई. स. १९९९ तमस्य वर्षस्य अक्टूबर-मासस्य २९ तमे दिनाङ्के समुद्रात् समुद्भूतेन चक्रवाता अस्य राज्यस्य अर्थव्यवस्था प्रभाविता जाता । तथापि ओडिशा-राज्यस्य सर्वकारेण अल्पसमये एव राज्यस्य स्थितिः सज्जीकृता<ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८</ref>।
 
==उद्योगः==
ओडिशा-राज्यं प्रगतिशीलराज्यम् अस्ति । औद्योगिकदृष्ट्या अपि इदं राज्यं समृद्धम् अस्ति । जर्मन्-देशीयाः शैल्याः साहाय्येन ओडिशा-राज्यस्य राउरकेला-नगरे इस्पात-यन्त्रागारः स्थापितः आसीत् । राज्येऽस्मिन् वज्रचूर्ण-यन्त्रागाराः, कर्गज-यन्त्रागाराः, उर्वरकोद्योगाः, काच-यन्त्रागाराः इत्यादयः विभिन्नाः उद्योगाः सन्ति । अस्य राज्यस्य अधिकतमाः उद्योगाः खानिजाधारिताः सन्ति । सुनावेडा-नगरे “मिग (MIG)-विमानयन्त्रागारः, राउरकेला-नगरे पाराडवी-नगरे च उर्वरक-यन्त्रागाराः, सम्बलपुर-नगरे एल्यूमीनियम्-धातोः यन्त्रागारः, राजगङ्गापुर-नगरे वज्रचूर्ण-यन्त्रागारः, बृजराजनगरे कर्गज-यन्त्रागाराः इत्यादयः यन्त्रागाराः ओडिशा-राज्यस्य विभिन्ननगरेषु स्थिताः सन्ति । अस्य नगरस्य चान्दीपुर-नगरं सम्पूर्णे भारते शरव्याप्रक्षेपणकेन्द्रत्वेन विख्यातम् अस्ति । अस्मिन् राज्ये “उद्योग प्रोत्साहन तथा निवेश निगम”, “उडीसा औद्योगिक विकास निगम लिमिटेड्”, “उडीसा राज्य इलेक्ट्रॉनिक्स् विकास निगम” च इत्येताः संस्थाः सन्ति । एताः संस्थाः बृहदुद्योगेभ्यः, लघूद्योगेभ्यः च आर्थिकरूपेण साहाय्यं कुर्वन्ति । अनेन प्रकारेण एताभिः संस्थाभिः ओडिशा-राज्यस्य आर्थिकविकासाय प्रयासाः क्रियमाणाः सन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७७</ref>।
 
==कला, संस्कृतिश्च==
ओडिशा-राज्यं सांस्कृतिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् प्रदेशे बह्व्यः जनजातयः निवसन्ति । अतः अस्य राज्यस्य संस्कृतिः अपि विविधाः वर्तन्ते । एतासां जनजातीनां लोकनृत्यानि अपि सम्पूर्णे भारते प्रसिद्धानि सन्ति । मयूर-नृत्यं, कोकिल-नृत्यं च अस्य राज्यस्य प्रमुखं लोकनृत्यम् अस्ति । ओडिशी-नामकं शास्त्रीयनृत्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । अस्य नृत्यस्य उत्पत्तिः ओडिशा-राज्ये एव अभवत् । छऊ-नृत्यम् अपि अस्य राज्यस्य प्रसिद्धेषु नृत्येषु अन्यतमम् अस्ति । इदम् नृत्यं मयूरभञ्ज-नगरस्य सरायकेला-नगरस्य च सांस्कृतिकसम्पत्तिः वर्तते <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८</ref>।
 
ओडिशा-राज्यस्य कला वैविध्यपूर्णा वर्तते । विशेषतः अस्मिन् राज्ये शाटिकानिर्माणकला भारते प्रसिद्धा अस्ति । ई. स. १९५२ तमे वर्षे कटक-नगरे कलाविकासकेन्द्रस्य स्थापना कृता आसीत् । तत्र नृत्यसङ्गीतयोः षड्वर्षात्मकस्य शिक्षणस्य पाठ्यक्रमः वर्तते । कटक-नगरे अन्यानि अपि नृत्यसङ्गीतकेन्द्राणि सन्ति । “उत्कल सङ्गीत समाज”, “उत्कल स्मृति कला मण्डप”, “मुक्ति कला मन्दिर” च कटक-नगरस्य अन्यानि केन्द्राणि सन्ति । सम्बलपुर-नगरं, कटक-नगरं, बोमकाई-नगरं, बाराघाट-नगरम् इत्येतानि नगराणि शाटिकानिर्माणाय प्रसिद्धानि अस्ति । नाट्यक्षेत्रे अपि राज्यमिदं श्रेष्ठतमम् वर्तते । भुवनेश्वर-नगरं “मन्दिराणां नगरम्” इति कथ्यते । नगरमिदं लिङ्गराज-मन्दिराय प्रसिद्धम् अस्ति ।
 
==उत्सवाः==
ओडिशा-राज्ये बहवः पारम्परिकाः उत्सवाः आचर्यन्ते । तेषु “बोइता बन्दना-उत्सवः” विशिष्टः वर्तते । इमम् उत्सवं जनाः अक्टूबर-मासे नवम्बर-मासे वा आचरन्ति । अस्मिन् उत्सवे जनाः नौकाः पूजयन्ति । पुरी-नगरे भगवतः जगन्नाथस्य मन्दिरं विद्यते । प्रतिवर्षं तत्र रथयात्रामहोत्सवः भवति । अस्मिन् उत्सवे लक्षाधिकाः जनाः भवन्ति । भगवतः जगन्नाथस्य भव्यरथयात्रा क्रियते । अनेन प्रकारेण सम्पूर्णे राज्ये विभिन्नाः उत्सवाः आचर्यन्ते । भारतस्य विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यस्य उत्सवान् आचरितुं गच्छन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८</ref>।
 
==वीक्षणीयस्थलानि==
ओडिशा-राज्यं भारतस्य धार्मिकम्, ऐतिहासिकं च राज्यं वर्तते । अस्मिन् राज्ये बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च स्थितानि सन्ति । लिङ्गराजमन्दिरं, जगन्नाथमन्दिरं, कोणार्क-सूर्यमन्दिरं, धौली-बौद्धमन्दिरम् इत्यादीनि ओडिशा-राज्यस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । चिल्का-तडागः, उदयगिरि-गुहाः, सिमिलपालराष्ट्रियोद्यानं, होराकुण्ड-जलबन्धः, भितरकणिका, नृसिंहनाथः, तारातारिणी, भीमकुण्डः इत्यादीनि ओडिशा-राज्यस्य प्रमुखानि पर्यटनस्थलानि सन्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यं गच्छन्ति <ref>भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १७८-१७९</ref>।
 
===कोणार्क===
[[सञ्चिका:Konark_Temple.jpg|कड़ी=https://sa.wikipedia.org/wiki/%E0%A4%B8%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%BF%E0%A4%95%E0%A4%BE:Konark_Temple.jpg|अंगूठा|209x209पिक्सेल|कोणार्कस्य सूर्यदेवालयः]]
कोणार्क-नगरम् ओडिशा-राज्यस्य पुरी-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि भव्यभवनानि, प्राकृतिकस्थलानि च सन्ति । नगरमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणां पाषाणाः टङ्किताः सन्ति । पाषाणे काचन भाषा उट्टङ्किता अस्ति । कोणार्कनगरस्य मन्दिराणां वास्तुकला अपि विशिष्टा वर्तते । अस्य नगरस्य भवनानां धार्मिकं महत्त्वं चापि अस्ति । अस्मिन् नगरे सूर्यमन्दिरं विद्यते । अस्मै सूर्यमन्दिराय इदं नगरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य वास्तुकलायै इदं मन्दिरं प्रसिद्धम् अस्ति । “कोण” “अर्क” इत्येताभ्यां शब्दाभ्यां “कोणार्क” शब्दस्य उत्पत्तिर्जाता । सूर्यमन्दिरस्य प्राङ्गणे मायादेवीमन्दिरं, वैष्णवमन्दिरं च अस्ति । इमे मन्दिरे पर्यटकेषु लोकप्रिये स्तः । सूर्यमन्दिरस्य सौन्दर्यम् अपि मनोहरं भवति । रामचण्डी-मन्दिरं कोणार्क-नगरस्य इष्टदेव्याः मन्दिरम् अस्ति । इदं मन्दिरम् अपि प्रसिद्धम् अस्ति । कोणार्क-नगरे कुरुमा-मठः अस्ति । अस्मिन् मठे भगवतः बुद्धस्य प्रतिमा अस्ति ।
 
कोणार्क-मठः अपि प्रसिद्धपयटनस्थलम् अस्ति । नगरेऽस्मिन् चन्द्रभागा-समुद्रतटम् अस्ति । भारतीयपुरातत्त्वविभागस्य एकः सङ्ग्रहालयः अपि अस्मिन् नगरे स्थितः अस्ति । अयं सङ्ग्रहालयः आकर्षणस्य केन्द्रम् अस्ति । अस्मिन् सङ्ग्रहालये सूर्यमन्दिरात् प्राप्तानाम् अवशेषाणां सङ्ग्रहः अस्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । तेषु कोणार्कनृत्योत्सवः प्रमुखः अस्ति । दिसम्बर-मासस्य प्रथमदिनाङ्कतः पञ्चमदिनाङ्कपर्यन्तम् (१-५ दिसम्बर) अयम् उत्सवः आचर्यते । अयमुत्सवः भारतस्य प्रमुखेषु नृत्योत्सवेषु अन्यतमः अस्ति । नगरेऽस्मिन् शिल्पोत्सवः अपि भवति । प्रतिवर्षं फरवरी-मासे चन्द्रभागा-उत्सवः आयोज्यते । जनाः इमम् उत्सवं सोत्साहेन आचरन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सानुकूलं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः कोणार्क-नगरस्य भ्रमणं कर्तुं गच्छन्ति ।
 
कोणार्क-नगरं ४ क्रमाङ्कस्य, ५ क्रमाङ्कस्य, ६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कोणार्क-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कोणार्क-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकं कोणार्क-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोणार्क-नगरात् भुवनेश्वर-नगरं ८० किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा कोणार्क-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कोणार्क-नगरस्य निकटतमं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कोणार्क-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कोणार्क-नगरं प्राप्नुवन्ति ।
 
===चान्दीपुरम्===
चान्दीपुर-नगरम् ओडिशा-राज्यस्य बालेश्वर-मण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । जनाः जलक्रीडायै चान्दीपुर-नगरं गच्छन्ति । अत्र शरव्यायाः (Missile) परिक्षणस्य केन्द्रम् अपि स्थितम् अस्ति । अस्मिन् केन्द्रे अग्निशरव्या, पृथ्वीशरव्या, आकाशशरव्या, शार्यशरव्या च अस्ति । अनुमतिं प्राप्य एव इदं केन्द्रं प्रवेष्टुं शक्यते । अस्य स्थलस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । नीलगिरी-पर्वताः, पञ्चलिङ्गेश्वरः, चिरकोरा-गोपीनाथमन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे वन्यजीवाभयारण्यम् अपि अस्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अक्टूबर-मासतः फरवरी—मासपर्यन्तं चान्दीपुर-नगरस्य पर्यटनाय गच्छन्ति ।
 
चान्दीपुर-नगरं ५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चान्दीपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । चान्दीपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । बालेश्वर-नगरस्य रेलस्थानकं चान्दीपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चान्दीपुर-नगरात् बालेश्वर-नगरं १२.३ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । बालेश्वर-नगरात् बसयानैः भाटकयानैः वा चान्दीपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” चान्दीपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चान्दीपुर-नगरात् इदं विमानस्थानकं २०७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चान्दीपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चान्दीपुर-नगरं प्राप्नुवन्ति ।
 
===उदयगिरी===
उदयगिरि-स्थलम् ओडिशा-राज्यस्य जाजपुर-मण्डले स्थितम् अस्ति । स्थलमिदम् ऐतिहासिकं वर्तते । इदं बौद्धधर्मस्य बृहत्तमेषु तीर्थस्थलेषु अन्यतमम् अस्ति । अत्र बौद्धमठाः, जैनधर्मस्य स्थापत्यकलाः च प्राप्यन्ते । स्थलमिदं “सूर्योदयपर्वताः” इति नाम्ना अपि ज्ञायते । अस्मिन् स्थले अष्टादश-गुहाः सन्ति । एतासु गुहासु बहवः शिलालेखाः प्राप्यन्ते । एताः गुहाः जनान् आकर्षन्ति । खारवेल-राज्ञां शासनकाले इदं स्थलं जैनधर्मस्य भिक्षुणां निवासाय पर्वतशैलैः निर्मापितम् आसीत् । अस्य स्थलस्य समीपे खाण्डागिरि-गुहाः अपि स्थिताः सन्ति । इमाः गुहाः अपि ऐतिहासिकाः सन्ति । अस्मिन् नगरे अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । “लाङ्गुडी-पर्वताः”, “ललितगिरी”, “रत्नागिरी” च इत्यादीनि बौद्धधर्मस्य स्थलानि सन्ति । एतेषु स्थलेषु “ललितगिरी”-स्थले गौतमबुद्धस्य अवशेषाः प्राप्यन्ते । उदयगिरि-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणे औष्ण्यं भवति । शीतर्तौ च शैत्यम् अत्यधिकं भवति ।
 
उदयगिरि-नगरं ५ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ इदं नगरम् ओडिशा-राज्यस्य इतर नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः उदयगिरि-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । उदयगिरि-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कटक-नगरस्य रेलस्थानकम् उदयगिरि-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । उदयगिरि-नगरात् कटक-नगरं २५८ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । कटक-नगरात् बसयानैः भाटकयानैः वा उदयगिरि-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताराष्ट्रियविमानस्थानकं” उदयगिरि-नगरस्य निकटतमं विमानस्थानकम् अस्ति । उदयगिरि-नगरात् इदं विमानस्थानकं १०० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण उदयगिरि-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया उदयगिरि-नगरं प्राप्नुवन्ति ।
 
===पुरी===
पुरी-नगरम् भारतस्य ओडिशाराज्यस्य पुरी-मण्डलस्य मुख्यालयः वर्तते । बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितं पुरी-नगरं धार्मिकम् अस्ति । इदं नगरं जगन्नाथमन्दिराय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अतः नगरमिदं “जगन्नाथपुरी” इति नाम्ना अपि ख्यातम् अस्ति । नगरमिदं जनेषु अत्यन्तं लोकप्रियम् अस्ति । कथ्यते यत् “जगन्नाथपुर्याः दर्शनं विना हिन्दुतीर्थयात्रा अवशिष्टा एव भवति । अस्मिन् मन्दिरे राधया सह दुर्गा, लक्ष्मीः, पार्वती, सती, शक्तिः च अपि स्थिता अस्ति । स्थलमिदं भगवतः जगन्नाथस्य पवित्रभूमिः मन्यते । पुराणेषु अपि अस्याः नगर्याः उल्लेखाः प्राप्यन्ते । पुरुषोत्तमपुरी, पुरुषोत्तमक्षेत्रं, पुरुषोत्तमधाम, नीलाचलः, नीलाद्रिः, श्रीश्रेष्ठः, शङ्खश्रेष्ठः इत्यादीनि नामानि पुराणेषु दृश्यन्ते । अस्मिन् नगरे प्रतिवर्षं रथयात्रामहोत्सवः आयोज्यते । सम्पूर्णभारतस्य विभिन्ननगरेभ्यः बहवः जनाः समागच्छन्ति । पुरी-नगरस्य जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । अस्मिन् उत्सवे भगवतः जगन्नाथस्य, बलभद्रस्य, सुभद्रायाः च मूर्तयः रथेषु स्थाप्य नगरयात्रा क्रियते । प्रायः प्रतिवर्षं जुलाई-मासे उत्सवः अयम् आचर्यते । अयम् उत्सवः अस्य नगरस्य प्रमुखम् आकर्षणम् अस्ति ।
 
पुरी-नगरे बहूनि मन्दिराणि सन्ति । अस्य नगरस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । मन्यते यत् “पुरी-नगरं सप्तपवित्रस्थलेषु अन्यतमम् अस्ति” । “चक्रतीर्थमन्दिरं”, “मौसीमां-मन्दिरं”, “सुनारा गौराङ्ग मन्दिरं”, “श्रीलोकनाथमन्दिरं”, “श्रीगुण्डिचा-मन्दिरं”, “अलरनाथ-मन्दिरं”, “बलिहरचण्डी-मन्दिरम्” इत्यादीनि पुरी-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्मिन् स्थले शङ्कराचार्यमठेषु गोवर्धनमठः स्थितः अस्ति । पुरी-नगरस्य समुद्रतटम् अपि पर्यटनस्थलं वर्तते । इदं समुद्रतटं हिन्दुजनैः पवित्रं मन्यते । पुरी-नगरस्य समीपे रघुराजपुर-नगरं स्थितम् अस्ति । इदं नगरं पुरी-नगरात् १४ किलोमीटरमिते दूरे स्थितम् अस्ति । रघुराजपुर-नगरं भारतस्य सांस्कृतिकराजधानीत्वेन मन्यते । साक्षिगोपाल-नगरम् अपि पुरी-नगरस्य समीपे एव स्थितम् अस्ति । इदं पुरी-नगरात् २० किलोमीटरमिते दूरे स्थितम् अस्ति । साक्षिगोपाल-नगरम् ओडिशा-राज्यस्य प्रसिद्धतीर्थस्थलेषु अन्यतमम् अस्ति । अपरं च सतपदा-नगरं जलरसिकेभ्यः उत्तमं स्थलम् अस्ति । स्थलमिदम् अद्भूतं वर्तते । नगरमिदं पुरी-नगरात् ५० किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य हस्तशिल्पकला सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । तासु कलासु भगवतः जगन्नाथमन्दिरस्य हस्तशिल्पकला सर्वाधिकतया प्रसिद्धा अस्ति । पुरी-नगरे बहवः लघूद्योगाः सन्ति । पुरी-नगरस्य समीपे पिप्ली-नगरम् अस्ति । अस्य नगरस्य हस्तकलायाः वस्तूनि अत्यन्तं सुन्दराणि भवन्ति । पिप्ली-नगरं पुरी-नगरात् ४० किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य वातावरणं ग्रीषमर्तौ सानुकूलं भवति । मार्च-मासतः जून-मासपर्यन्तं जनाः पुरी-नगरं गच्छन्ति ।
 
पुरी-नगरं २०३ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पुरी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पुरी-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, कोलकाता-नगराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” पुरी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । पुरी-नगरात् इदं विमानस्थानकं ५६ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुरी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पुरी-नगरं प्राप्नुवन्ति ।
 
===गोपालपुरम्===
गोपालपुर-नगरम् ओडिशा-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं नगरं गञ्जाममण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । स्थलमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । इदं नगरम् ओडिशा-राज्यस्य प्रमुकपर्यटनस्थलेषु अन्यतमम् अस्ति । नगरेऽस्मिन् पोताश्रयः अपि अस्ति । सर्वकारेण अस्य पोताश्रयस्य पुनर्निमाणं क्रियमाणम् अस्ति । पुरा इदं नगरं लघुग्रामत्वेन स्थितम् आसीत् । किन्तु आङ्ग्लानां शासनान्तरम् अस्य नगरस्य विकासः जातः । “ईस्ट् इण्डिया कम्पनी” इत्यनया संस्थया अस्य ग्रामस्य व्यापारिककेन्द्रत्वेन उपयोगः कृतः । नगरमिदम् आन्ध्रप्रदेश-राज्यस्य समीपे स्थितम् अस्ति । अतः अस्मिन् नगरे सरलतया व्यापारं कर्तुं शक्यते । गोपालपुर-नगरे बहूनि धार्मिकस्थलानि, पर्यटनस्थलानि च सन्ति । बालाकुमारी-मन्दिरं, श्रीसिद्धिविनायकपीठं च गोपालपुर-नगरस्य मुख्ये मन्दिरे स्तः । गोपालपुर-नगरस्य समीपे सोनेपुर-समुद्रतटम्, आर्यापाली-समुद्रतटं च स्थितम् अस्ति । सातापाडा-वन्यजीवाभयारण्यं, बानकेश्वरी च गोपालपुर-नगरस्य प्रमुखे द्वे पर्यटनस्थले स्तः । गोपालपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः अप्रैल-मासपर्यन्तम् अस्य नगरस्य भ्रमणं कर्त्तव्यम् । जनाः समुद्रतटानाम् आनन्दं प्राप्तुं गोपाल-नगरं गच्छन्ति ।
 
गोपालपुर-नगरं ५ क्रमाङ्कस्य, २२४ क्रमाङ्कस्य, २०३ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एते राष्ट्रियराजमार्गाः गोपालपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गोपालपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गोपालपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । ब्रह्मपुर-नगरस्य रेलस्थानकं गोपालपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गोपालपुर-नगरात् ब्रह्मपुर-नगरं १६ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । ब्रह्मपुर-नगरात् बसयानैः भाटकयानैः वा गोपालपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” गोपालपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । गोपालपुर-नगरात् इदं विमानस्थानकं १६५ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गोपालपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गोपालपुर-नगरं प्राप्नुवन्ति ।
 
===केन्दुझर===
केन्दुझर-नगरम् ओडिशा-राज्यस्य केन्दुझर-मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलम् ओडिशा-राज्यस्य बृहत्तमेषु मण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य उत्तरदिशि झारखण्ड-राज्यं, दक्षिणदिशि जयपुर-नगरं, पश्चिमदिशि ढेंकनाल, पूर्वदिशि मयूरभञ्ज-नगर च स्थितम् अस्ति । तत्र केन्दुझर-शैलप्रस्थः स्थितः अस्ति । ततः बैरतणी-नदी प्रवहति । बहवः पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति । केन्दुझर-नगरे विभिन्नप्रकारकाः वनस्पतयः, खानिजाः, जीवाः च अधिकमात्रायां प्राप्यन्ते । अस्य नगरस्य समीपे जलप्रपाताः अपि सन्ति । केन्दुझर-मण्डले विभिन्नानि प्राकृतिकसंसाधनानि प्राप्यन्ते । अस्य मण्डलस्य ६६ प्रतिशतं क्षेत्रं वनाच्छादितम् अस्ति । अस्य मण्डलस्य बहुषु क्षेत्रेषु “मेग्नीशियम्” इत्ययं रासायनिकपदार्थः अधिकमात्रायां प्राप्यते । अस्मिन् मण्डले द्वे जनजाती निवसतः । जुआङ्ग्स, भूयान्स च । इमे जनजाती ओडिशा-राज्यस्य प्राचीनतमे जनजाती स्तः । केन्दूझर-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । कान्दाधर-जलप्रपातः, साङ्गाहारा-जलप्रपातः, बडा घाघरा-जलप्रपातः इत्यादयः अस्य नगरस्य समीपस्थाः जलप्रपाताः सन्ति । एतेषां जलप्रपातानां दृश्यं दृष्टुं जनाः भारतस्य विभिन्ननगरेभ्यः समागच्छन्ति । “गोनासिका”, “गुञ्चीचागई”, “भीमकुण्ड”, “मुर्गामहादेवमन्दिरं”, “सङ्ग्रहालयः” इत्यादीनि केन्दुझर-मण्डलस्य पर्यटनस्थलानि सन्ति । अस्य नगरस्य समीपे चक्रतीर्थ-मन्दिरम् अस्ति । अस्मिन् मन्दिरे भगवतः शिवस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अतीव प्राचीनम् अस्ति । जनाः विहाराय (Picnic) तत्र गच्छन्ति । “सीता बिञ्ज”, “राजानगरं” च इत्येते द्वे अस्य मण्डलस्य ऐतिहासिके आकर्षणकेन्द्रे स्तः । “देवगां-कुश्लेश्वरः” इत्येतत् स्थलं बौद्धधर्मस्य महत्त्वपूर्णं स्थलं वर्तते । इदं स्थलं कुश्लेश्वर-मन्दिरम् इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं सामान्यं भवति । तथापि नवम्बर-मासे अस्य नगरस्य वातावरणम् अनुकूलं भवति ।
 
केन्दुझर-नगरं ५ क्रमाङ्कस्य, २०० क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ केन्दुझर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः केन्दुझर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । केन्दुझर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं केन्दुझर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । केन्दुझर-नगरात् “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं ११४ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा केन्दुझर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । केन्दुझर-नगरात् इदं विमानस्थानकं २६९ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण केन्दुझर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया केन्दुझर-नगरं प्राप्नुवन्ति ।
 
===चिल्का===
चिल्का इत्येतत् स्थलं भारतस्य ओडिशा-राज्ये स्थितम् अस्ति । स्थलमिदं तडागाय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अयं तडागः विश्वस्य बृहत्तमेषु तडागेषु द्वितीयः अस्ति । इदं स्थलम् ओडिशा-राज्यस्य लोकप्रियं स्थलम् अस्ति । “चिल्का” इदं स्थलं गञ्जम-मण्डलस्य, खोर्धा-मण्डलस्य, पुरी-मण्डलस्य सीमायां स्थितम् अस्ति । भौगोलिकसर्वेक्षणे स्पष्टम् अभवत् यत् “अयं तडागः बङ्गाल-समुद्रकुक्ष्याः कश्चन भागः आसीत् । कलिङ्ग-वंशस्य शासनकाले स्थलमिदं वाणिज्यिकं केन्द्रम् आसीत् । तदा इदं केन्द्रं प्रमुखं पोताश्रयम् अपि आसीत् । टॉलेमी-इत्याख्येन अपि स्वस्य लेखेषु चिल्का-तडागस्य महत्त्वपूर्णपोताश्रयत्वेन उल्लेखः कृतः अस्ति । चिल्का-स्थले चिल्का-तडागः पर्यटनस्य महत्त्वपूर्णं स्थलम् अस्ति । नौकाविहारं, मत्स्यक्रीडां च कर्तुं जनाः तत्र गच्छन्ति । तत्र बहवः वन्यजीवाः सन्ति । तत्र विहगानां, जलचराणां, सरीसृपाणां च विभिन्नप्रजातयः दृश्यन्ते । प्रतिवर्षं शीतर्तौ विहगाणां विभिन्नप्रजातयः चिल्का-तडागं गच्छन्ति । मत्स्यः, कूर्मः, कर्कः इत्यादयः जलचराः अस्मिन् तडागे प्राप्यन्ते । शीतर्तौ चिल्का-स्थलस्य वातावरणं सुखदं, मनोहरं, स्वास्थ्यकरं च भवति । अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति ।
 
चिल्का-स्थलं ५ क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एषः राष्ट्रियराजमार्गः चिल्का-स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चिल्का-स्थलं गन्तुं शक्यते । चिल्का-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “रम्भा” इत्येतत् रेलस्थानकं चिल्का-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चिल्का-नगरात् रम्भा-रेलस्थानकं ३२ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा चिल्का-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चिल्का-स्थलात् इदं विमानस्थानकं ८१ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चिल्का-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चिल्का-नगरं प्राप्नुवन्ति ।
 
===कालाहाण्डी===
कालाहाण्डी-नगरं भारतस्य ओडिशा-राज्यस्य किञ्चन मण्डलम् अस्ति । नगरमिदम् उत्तेयी-तेलनद्योः तटे स्थितम् अस्ति । कालाहाण्डी-नगरे द्वादशशताब्द्याः वास्तुकलायाः प्राचीनमन्दिराणि सन्ति । कालाहाण्डी-मण्डले बहवःजलप्रपातः तडागाः, पर्वताः च सन्ति । पाषाणयुगस्य, लौहयुगस्य च पुरातात्त्विकप्रमाणानि प्राप्तानि । कालाहाण्डी-नगरे कालाहाण्डी-उत्सवः प्रतिवर्षम् आचर्यते । अयमुत्सवः विश्वस्मिन् प्रसिद्धः वर्तते । अस्य उत्सवस्य कला, संस्कृतिः, सङ्गीतं, हस्तकला च सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे बहूनि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । समीपे गुडाहाण्डी-पर्वतस्य घासु प्राचीनचित्रकला दृश्यते । “राबनदढ” नामकः जलप्रपातः अपि वर्तते । अयं जलप्रपातः अत्यन्तं सुन्दरः वर्तते । मोहनगिरी-नगरे एकं प्राचीनं शिव-मन्दिरं विद्यते । “लाल बहादुर शास्त्री” नामकं क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे बहवः क्रीडाः आयोज्यन्ते । वर्षर्तौ अस्य नगरस्य वातावरणं सुखदं भवति । जनाः वर्षर्तौ अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे जनाः सुखेन भ्रमन्ति ।
 
कालाहाण्डी-नगरं २०१ क्रमाङ्कस्य, २१७ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ कालाहाण्डी-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कालाहाण्डी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कालाहाण्डी-नगरात् भुवनेश्वर-नगराय, कट्टक-नगराय सम्बलपुर-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । केसिङ्गा-नगरस्य रेलस्थानकं कालाहाण्डी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कालाहाण्डी-नगरात् केसिङ्गा-नगरं ३५ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । केसिङ्गा-नगरात् बसयानैः भाटकयानैः वा कालाहाण्डी-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । रायपुर-नगरस्य विमानस्थानकं कालाहाण्डी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । रायपुर-विमानस्थानकं कालाहाण्डी-नगरात् २५९ किलोमीटरमिते दूरे स्थितम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकम् अपि कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । विशाखापत्तनम्-नगरं कालाहाण्डी-नगरात् ३४१ किलोमीटरमिते दूरे स्थितम् अस्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कालाहाण्डी-नगरात् इदं विमानस्थानकं ४५० किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कालाहाण्डी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कालाहाण्डी-नगरं प्राप्नुवन्ति ।
 
===जयपुरम्===
जयपुर-नगरं भारतस्य ओडिशा-राज्यस्य कोरापुट-मण्डले स्थितम् अस्ति । इदं नगरं “सिटी ऑफ् विक्ट्री” इति नाम्ना ज्ञायते । नगरमिदम् ओडिशा-राज्यस्य दक्षिणभागस्य द्वितीयं बृहत्तमं नगरं विद्यते । इदं नगरं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । नगरस्य समीपे सघनानि वनानि, जलप्रपाताः च सन्ति । शक्ति-जलप्रपातः, बागरा-जलप्रपातः, दुदुमा-जलप्रपातः च अस्य नगरस्य समीपस्थाः प्रमुखाः जलप्रपाताः सन्ति । देओमाली-स्थलस्य पर्वतः, कोलाब-नदी च अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । जयपुर-नगरे बहूनि पर्यटनस्थलानि, प्राचीनस्थलानि, दुर्गाः च सन्ति । एतानि सर्वाणि वीक्षणीयस्थलानि जयपुर-नगरस्य वैशिष्ट्यं वर्तते । जनाः प्रतिवर्षं भ्रमणार्थं जयपुर-नगरं गच्छन्ति । शीतर्तौ जयपुर-नगरस्य वातावरणं शान्तं सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति ।
 
जयपुर-नगरं ५ क्रमाङ्कस्य, ६ क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ जयपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जयपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जयपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय, विजयानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । पुरा अस्मिन् नगरे विमानस्थानकम् आसीत् । किन्तु साम्प्रतं तद्विमानस्थानकम् अपिनद्धम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकं जयपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । जयपुर-नगरात् इदं विमानस्थानकं २३७ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जयपुर-नगरं प्राप्नुवन्ति ।
 
===प्राची उपत्यका===
“प्राची-उपत्यका” ओडिशा-राज्यस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् अस्ति । स्थलमिदं भुवनेश्वर-नगरात् ६१ किलोमीटरमिते दूरे स्थितम् अस्ति । इदं पर्यटनस्थलं प्राचीनद्याः तटे विराजते । सप्तमशताब्दीतः पञ्चदशशताब्दीपर्यन्ताभिः शतादीभिः सम्बद्धानि स्मारकाणि प्राप्यन्ते । स्थलमिदं पुरातात्त्विकस्थलेषु अन्यतमम् अस्ति । इदं स्थलम् ऐतिहासिकदृष्ट्या जनेषु लोकप्रियम् अस्ति । अस्य स्थलस्य समीपे छहट-नामकं स्थलम् अस्ति । “छहट” प्राची-उपत्यकायाः सुन्दरस्थलेषु अन्यतमम् अस्ति । इदं स्थलं प्राचीललित-नद्योः सङ्गमे स्थितम् अस्ति । अस्मिन् स्थले भगवतः विष्णोः प्रतिमा स्थापिता अस्ति । स्थलमिदं रामायणमहाभारताभ्यां सह सम्बद्धम् अस्ति । यतः रामायणमहाभारतकालीनानि बहूनि प्राचीनमन्दिराणि प्राची-उपत्यकायां स्थितानि सन्ति । अम्रेश्वर-स्थले भगवतः शिवस्य मन्दिरं स्थितम् अस्ति । इदं मन्दिरं रामायणकालसम्बद्धम् अस्ति । शोभनेश्वर-मन्दिरं, पीढ-मन्दिरं, चामुण्डादेवी-मन्दिरं, ग्रामेश्वर-मन्दिरम् इत्यादीनि प्रमुखाणि प्राचीनानि मन्दिराणि सन्ति । समीपे मणिकर्णिकातीर्थं स्थितम् अस्ति । सरस्वतीप्राचीनद्योः सङ्गमः वर्तते । जनाः प्रत्यमावास्यं तिथौ मणिकर्णिकातीर्थस्य पवित्रजले स्नातुं तत्र गच्छन्ति । शीतर्तौ अस्य स्थलस्य वातावरणं सौम्यं सुखदं च भवति अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः प्राची-उपत्यकां गच्छन्ति ।
 
प्राची उपत्यका इत्येतत् स्थलं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । राष्ट्रियराजमार्गः इत्येतत् स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य स्थलस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । प्राची-उपत्यकायाः भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकम्, पुरी-नगरस्य रेलस्थानकम् इत्येते अस्य स्थलस्य निकटतमे रेलस्थानके स्तः । एते रेलस्थानके ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धे स्तः । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” प्राची-उपत्यकायाः निकटतमं विमानस्थानकम् अस्ति । अस्मात् स्थलात् इदं विमानस्थानकं ६१ किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण प्राची-उपत्यका भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धा अस्ति । यात्रिकाः सरलतया प्राची-उपत्यकां प्राप्नुवन्ति ।
 
==परिवहनम्==
ई. स. १९४७ तमवर्षपर्यन्तम् ओडिशा-राज्यस्य परिवहनं सुदृढं नासीत् । समयान्तरे आवश्यकतानुसारम् ओडिशा-राज्यस्य सर्वकारेण परिवहनमार्गाः निर्मापिताः । सर्वकारेण मार्गाणां निर्माणाय बह्व्यः परियोजनाः प्रचालिताः आसन् । साम्प्रतम् अपि राज्ये परिवहनविकासाय विभिन्नाः परियोजनाः प्रचलन्त्यः सन्ति । समुद्रतटे स्थिते सति इदं राज्यं पोताश्रयत्वेन अपि उपयुज्यते । अस्मात् पोताश्रयाद् वस्तूनाम् आयातः निर्यातश्च क्रियते । वस्तूनां क्रयणं विक्रयणं च अपि तत्र भवति ।
 
===भूमार्गः===
ई. स. २००५ तमवर्षपर्यन्तम् ओडिशा-राज्यस्य मार्गाः २,३७,३३२ किलोमीटरमिताः दीर्घाः आसन् । तेषु राष्ट्रियराजमार्गाः ३,७०४ किलोमीटरमिताः, द्रुतगतिराजमार्गाः २९ किलोमीटरमिताः, राजकीयराजमार्गाः ५,१०२ किलोमीटरमिताः, मण्डलमार्गाः ३,१८९ किलोमीटरमिताः, अन्यमार्गाः ६,३३४ किलोमीटरमिताः, ग्राम्यमार्गाः २७,८८२ किलोमीटरमिताः च दीर्घाः सन्ति । ओडिशा-राज्यस्य भूमार्गपरिवहनं साम्प्रतं सुदृढम् अस्ति । ५, ५A, ६,२३, ४२, ४३, ६०, ७५, २००, २०१, २०३, २०३A, २१५, २१७, २२४ इत्यादीनां क्रमाङ्काणां राष्ट्रियराजमार्गाः सन्ति । एतैः राजमार्गैः ओडिशा-राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।
 
===धूमशकटमार्गः===
ई. स. २००४ तमवर्षपर्यन्तम् ओडिशा-राज्यस्य धूमशकटमार्गाः २.२२७ किलोमीटरमिताः दीर्घाः आसन् । तत्र लघुरेलमार्गाः ९१ किलोमीटरमिताः दीर्घाः सन्ति । राज्येऽस्मिन् भुवनेश्वर-नगरे, पुरी-नगरे, ब्रह्मपुर-नगरे, राउरकेला-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य प्रमुखनगराणि गन्तुं नियमितरूपेण रेलयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं धूमशकटमार्गेण भारतस्य अन्य राज्यैः सह सम्बद्धम् अस्ति ।
 
===वायुमार्गः===
ओडिशा-राज्यं वायुमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । भुवनेश्वर-नगरे, ब्रह्मपुर-नगरे, सम्बलपुर-नगरे, बालेश्वर-नगरे, बलांगीर-नगरे अन्यनगरेषु च विमानस्थानकानि सन्ति । एतेषु विमानस्थानकेषु भुवनेश्वर-नगरे “बीजु पटनाईक विमानस्थानकम्” अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । ततः भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । ओडिशा-राज्यस्य विमानस्थानकेभ्यः देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, कोलकाता-नगराय, पुणे-नगराय, इन्दौर-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।
 
अनेन प्रकारेण ओडिशा-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण, जलमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं गन्तुं परिवहनं सुखमयं भवति ।
 
== सम्बद्धाः लेखाः ==
* भाषा - [[ओडिया]]
* नगरम् - [[कटक]]
 
{{ओडिशाराज्यस्य मुख्यमन्त्रिणः}}
{{ओडिशाराज्यस्य राज्यपालाः}}
{{ओड़िशा}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
==बाह्यानुबन्धः==
* [http://www.odisha.gov.in/ Official Website of the State Government of Odisha]
Line १०४ ⟶ २७०:
* [http://www.orissadiary.com/ Odisha Diary]
* [http://www.odialive.com// Odia Live]
{{ओडिशाराज्यस्य मुख्यमन्त्रिणः}}
{{ओडिशाराज्यस्य राज्यपालाः}}
{{ओड़िशा}}
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
 
==सन्दर्भाः==
{{Reflist}}
 
[[वर्गः:भारतस्य राज्यानि]]
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्