"पञ्जाबराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८८:
==मण्डलानि==
पञ्जाबराज्ये आहत्य द्वाविंशतिः मण्डलानि सन्ति ।
# [[अमृतसरमण्डलम्]]
# [[बरनालामण्डलम्]]
# [[बठिण्डामण्डलम्]]
# [[फरीदकोटमण्डलम्]]
# [[फतेहगढसाहिबमण्डलम्]]
# [[फजिल्कामण्डलम्]]
# [[फिरोजपुरमण्डलम्]]
# [[गुरदासपुरमण्डलम्]]
# [[होशियारपुरमण्डलम्]]
# [[जालन्धरमण्डलम्]]
# [[कपूरथलामण्डलम्]]
# [[लुधियानामण्डलम्]]
# [[मानसामण्डलम्, भारतम्|मानसामण्डलम्]]
# [[मोगामण्डलम्]]
# [[पटियालामण्डलम्]]
# [[पठानकोटमण्डलम्]]
# [[रूपनगरमण्डलम्]]
# [[साहिबजादा-अजितसिंहनगरमण्डलम्]]
# [[श्रीमुक्तसर-साहिब-मण्डलम्]]
# [[शहीद-भगतसिंहनगरमण्डलम्]]
# [[सङ्गरूरमण्डलम्]]
# [[तरन-तारनमण्डलम्]]
==महानगराणि==
पञ्जाब-राज्ये मुख्यानि त्रीणि महानगराणि सन्ति । तानि – अमृतसर-नगरं, लुधियाना-नगरं, पटियाला-नगरं च । एतानि अस्य राज्यस्य बृहत्तमानि नगराणि सन्ति ।
"https://sa.wikipedia.org/wiki/पञ्जाबराज्यम्" इत्यस्माद् प्रतिप्राप्तम्