"वेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १८:
===वेदशब्दार्थः===
विद्यन्ते धर्मादयः पुरुषार्था यैस्ते वेदाः, इति बहवृक्प्रातिशाख्यम् । सायणस्तु अपौरुषेयं वाक्यं वेद इत्याह । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो वेदयति स वेद इति भाष्यभूमिकायामुक्तम् । तत्र प्रमाणमपि तत्रैवोक्तम्
:'''प्रत्यक्षेणानुमेत्याप्रत्यक्षेणान्त्युमित्या वा यस्तूपायो न विद्यते ।'''
:'''एनं विदन्ति वेदेन तस्माद् वेदस्य वेदता ॥'''
आम्नायः, आगमः श्रुतिः, वेदः, इति सर्वे शब्दा पर्यायाः ।
पङ्क्तिः २९:
:'''अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।'''
:'''दुदोह यज्ञसिद्ध्यर्थमृग्यजुः सामलक्षणम् ॥''' मनु. १/१३
अतो वेदानां त्रित्वादेव तत्र त्रयीति व्यवहारो वास्तवो न प्रकारभेदकृतः’ इति तदयुक्तम्, ऋग्वेदेऽपि अथर्ववेदनामोल्लेखदर्शनात् । भगवता पतञ्जलिनाऽपि ‘चत्वारो वेदाः साङ्गाः सरहस्याः’ इति पस्पशाह्निके स्पष्टमुक्तम् । छान्दोग्यब्राह्मणे मनुस्मृतौ च यज्ञोपयोगिनो वेदा एव परामृष्टाः, नाभिचारिकः सामवेद इति त्रित्वमेवोक्तम्, एवं परत्रापि । जैमिनिस्तु मन्त्राणां विप्रकारकतामेव लक्षितवान्, न वेदसंख्यां व्यवस्थापितवान् । अतो वेदाश्चत्वार एव, त्रयीति व्यवहारस्तु प्रकारकृतः । अथर्ववेदीयमन्त्रा अपि
 
===ऋग्वेदः===
{{Main|ऋग्वेदः}}
"https://sa.wikipedia.org/wiki/वेदः" इत्यस्माद् प्रतिप्राप्तम्