"युधिष्ठिरः" इत्यस्य संस्करणे भेदः

→‎top: संसारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
{{अत्रअपरे विलीनम्|धर्मराजःयुधिष्ठिरः}}
[[File:Draupadi and Pandavas.jpg|thumb| सिंहासने पाण्डवैः आवृत्तः द्रौपद्या सह युधिष्ठिरः]]
'''युधिष्ठिरः''' पञ्चपाण्डवेषु ज्येष्ठः । [[पाण्डुः|पाण्डु]]महाराजस्य पुत्रः । [[कुन्ती]] अस्य माता । [[भीमः]], [[अर्जुनः]] च युधिष्ठिरस्य अनुजौ । [[नकुलः]] [[सहदेवः]] च युधिष्ठिरस्य विमातुः [[माद्री|माद्र्याः]] पुत्रौ । अयं युधिष्ठिरः [[यमः|यम]]धर्मराजस्य वरेण जन्म प्राप्नोत् । [[महाभारतम्|महाभारतस्य]] प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।
महाराज: युधिष्ठिर: अपि भीष्म: इव अत्यन्तम् उच्चस्तरीय: महापुरुष: आसीत् । एष: साक्षात् धर्मस्य अंशत: जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अत: एव जना: एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीति: इत्यादय: अनेके अलौकिकगुणा: आसन् । एष: स्वस्य शीलस्य, सदाचारस्य, विचारशीलताया: च कारणत: बाल्ये एव अतीवलोकप्रिय: अभवत् । यदा एष: इतोऽपि लघुबाल: आसीत् तदा एव एतस्य पिता [[पाण्डु:]] स्वर्गस्थ: अभवत् । तदारभ्य एव एष: स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म । किन्तु [[धृतराष्ट्र:|धृतराष्ट्रः]] स्वस्य कुटिलस्वभावस्य कारणतःकारणत: एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्रःपुत्र: [[दुर्योधन:|दुर्योधनः]] एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरतःहस्तिनापुरत: दूरं प्रेषयामःप्रेषयाम: चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । सःस: स्वस्य अन्धस्य, पितुःपितु: अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदराःपञ्चसहोदरा: अपि वारणावतं गतवन्तःगतवन्त: । तत्र एतेषां दहनं कर्तुं दुर्योधनःदुर्योधन: एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य [[विदुरः|विदुरस्य]] साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा ततःतत: पलायितवन्तः । एते मृताःमृता: इति मत्वा कौरवाःकौरवा: हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं [[द्रौपदी|द्रौपद्याःद्रौपद्या:]] स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवाःकौरवा: ज्ञातवन्तः यत् पाण्डवाःपाण्डवा: इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रैःस्वपुत्रै: सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवाःपाण्डवा: तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरतःपुरत: उपस्थापितवान् । युधिष्ठिरःयुधिष्ठिर: एतं प्रस्तावम् अपि अङ्गीकृतवान् । सःस: स्वसहोदरैःस्वसहोदरै: सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्तःकृतवन्त:ज्येष्ठाःज्येष्ठा: राजानःराजान: आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्तःदत्तवन्त: । युधिष्ठिरमेव चक्रवर्तिःचक्रवर्ति: इति अङ्गीकृतवन्तः।अङ्गीकृतवन्त:।
==बाल्यम्==
किन्तु कौरवाःकौरवा: अत्रापि एतान् आनन्देन स्थातुं न त्यक्तवन्तःत्यक्तवन्त: । एतेषां वैभवं दृष्ट्वा दुर्योधनःदुर्योधन: असूयया ग्रस्तः अभवत् । सःस: एकं विशालं सभाभवनं निर्माय पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् । द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि ’धृतराष्ट्रस्य आज्ञा’ इति निमन्त्रणं स्वीकृतवान् । क्रीडायां दुर्योधनस्य मातुलःमातुल: [[शकुनिः|शकुनेःशकुने:]] कुतन्त्रकारणतः युधिष्ठिरःयुधिष्ठिर: पूर्णं पराजयं प्राप्तवान् । पूर्णसभायां राज्ञ्याः द्रौपद्याःद्रौपद्या: अपमाननं कृतवन्तः।कृतवन्त:। तथापि धृतराष्ट्रस्य विषये एतस्य मनसि गौरवभावः एव आसीत् । धृतराष्ट्रःधृतराष्ट्र: अपि तेभ्यःतेभ्य: ऐश्वर्यं, सर्वं राज्यं च दत्त्वा पुनःपुन: इन्द्रप्रस्थय प्रेषितवान् । किन्तु एतत् दुर्योधनःदुर्योधन: न सोढवान् । सःस: कथञ्चित् धृतराष्ट्रम् अङ्गीकार्य दूतं प्रेषयित्वा पुनःपुन: पाण्डवान् आहूतवान् । वनवासस्य निबन्धनं स्थापयित्वा पुनःपुन: द्यूतं क्रीडितवन्तःक्रीडितवन्त: । एतस्य दुष्परिणामः पुनरेकवारम् अनुभूतःअनुभूत:युधिष्ठिरःयुधिष्ठिर: कौरवाणां नीतिं ज्ञात्वा अपि ज्येष्टपितृव्यस्य आज्ञां न तिरस्कृतवान् । अस्मिन् समयेऽपि पराजयः एव प्राप्तः । तेन कारणेन स्वस्य सर्वस्वमपि त्यक्त्वा सहोदरैः, राज्ञ्या द्रौपद्या सह द्वादशवर्षाणां वनवासम् , एकवर्षस्य अज्ञातवासं च करणीयम् आपतितम् । पितृव्यस्य आज्ञापालकःआज्ञापालक: धर्मस्य आचरणाय सर्वं तूष्णीं सोढवान् । धन्या तस्य पितृभक्तिःपितृभक्ति:
महाराजः युधिष्ठिरः अपि भीष्मः इव अत्यन्तम् उच्चस्तरीयः महापुरुषः आसीत् । एषः साक्षात् धर्मस्य अंशतः जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अतः एव जनाः एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीतिः इत्यादयः अनेके अलौकिकगुणाः आसन् । एषः स्वस्य शीलस्य, सदाचारस्य, विचारशीलतायाः च कारणतः बाल्ये एव अतीवलोकप्रियः अभवत् । यदा एषः इतोऽपि लघुबालः आसीत् तदा एव एतस्य पिता [[पाण्डु:|पाण्डुः]] स्वर्गस्थः अभवत् । तदारभ्य एव एषः स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म ।
==लाक्षागृहप्रसङ्गः==
किन्तु [[धृतराष्ट्र:|धृतराष्ट्रः]] स्वस्य कुटिलस्वभावस्य कारणतः एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्रः [[दुर्योधन:|दुर्योधनः]] एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरतः दूरं प्रेषयामः चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । सः स्वस्य अन्धस्य, पितुः अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदराः अपि वारणावतं गतवन्तः । तत्र एतेषां दहनं कर्तुं दुर्योधनः एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य [[विदुरः|विदुरस्य]] साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा ततः पलायितवन्तः । एते मृताः इति मत्वा कौरवाः हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं [[द्रौपदी|द्रौपद्याः]] स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवाः ज्ञातवन्तः यत् पाण्डवाः इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रैः सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवाः तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरतः उपस्थापितवान् । युधिष्ठिरः एतं प्रस्तावम् अपि अङ्गीकृतवान् । सः स्वसहोदरैः सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्तः । ज्येष्ठाः राजानः आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्तः । युधिष्ठिरमेव चक्रवर्तिः इति अङ्गीकृतवन्तः।
==वनवासहः==
किन्तु कौरवाः अत्रापि एतान् आनन्देन स्थातुं न त्यक्तवन्तः । एतेषां वैभवं दृष्ट्वा दुर्योधनः असूयया ग्रस्तः अभवत् । सः एकं विशालं सभाभवनं निर्माय पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् । द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि ’धृतराष्ट्रस्य आज्ञा’ इति निमन्त्रणं स्वीकृतवान् । क्रीडायां दुर्योधनस्य मातुलः [[शकुनिः|शकुनेः]] कुतन्त्रकारणतः युधिष्ठिरः पूर्णं पराजयं प्राप्तवान् । पूर्णसभायां राज्ञ्याः द्रौपद्याः अपमाननं कृतवन्तः। तथापि धृतराष्ट्रस्य विषये एतस्य मनसि गौरवभावः एव आसीत् । धृतराष्ट्रः अपि तेभ्यः ऐश्वर्यं, सर्वं राज्यं च दत्त्वा पुनः इन्द्रप्रस्थय प्रेषितवान् । किन्तु एतत् दुर्योधनः न सोढवान् । सः कथञ्चित् धृतराष्ट्रम् अङ्गीकार्य दूतं प्रेषयित्वा पुनः पाण्डवान् आहूतवान् । वनवासस्य निबन्धनं स्थापयित्वा पुनः द्यूतं क्रीडितवन्तः । एतस्य दुष्परिणामः पुनरेकवारम् अनुभूतः । युधिष्ठिरः कौरवाणां नीतिं ज्ञात्वा अपि ज्येष्टपितृव्यस्य आज्ञां न तिरस्कृतवान् । अस्मिन् समयेऽपि पराजयः एव प्राप्तः । तेन कारणेन स्वस्य सर्वस्वमपि त्यक्त्वा सहोदरैः, राज्ञ्या द्रौपद्या सह द्वादशवर्षाणां वनवासम् , एकवर्षस्य अज्ञातवासं च करणीयम् आपतितम् । पितृव्यस्य आज्ञापालकः धर्मस्य आचरणाय सर्वं तूष्णीं सोढवान् । धन्या तस्य पितृभक्तिः ।
 
एषःधर्मिष्ठ:, सहनशील: युधिष्ठिर: सर्वविधम् अवमाननं सोढुं शक्नोति स्म । किन्तु धर्मस्य अपमाननं सोढुं न शक्नोति स्म । प्रथमवारं क्रीडायां चतुरः अनुजान्, द्रौपदीं, आत्मानं च विनष्टवान् । द्रौपद्याःद्रौपद्या: अपमाननं जातं चेदपि धर्मपाशेन बद्धःबद्ध: एषःएष: सर्वं मौनेन सोढवान् ।कोऽपि सामान्यःसामान्य: चेदपि स्वस्य पुरतःपुरत: पत्न्याःपत्न्या: एतादृशिं दुर्गतिं द्रष्टुं न अशक्ष्यत् । अग्रजस्य भयेन अनुजाःअनुजा: अपि किमपि न उक्तवन्तःउक्तवन्त: । मनसि ज्वालाग्निःज्वालाग्नि: दहति स्म । इच्छन्ति चेत् तादृशस्य अत्याचारस्य स्थगनं कर्तुम् एते शक्नुवन्ति स्म । अग्रजं दृष्ट्वा सर्वे तूष्णीम् उपविष्टवन्तःउपविष्टवन्त: । धर्मराजः एतद् सर्वं कापट्यम् एव इति ज्ञात्वा अपि धर्मस्य रक्षणार्थं सोढवान् । धर्मःधर्म:, प्रीतिःप्रीति:, सहनशीलतायाःसहनशीलताया: इतोऽपि श्रेष्ठ-उदाहरणानि जगति अन्यानि न स्युः ।
==धर्मिष्ठः, सहनशीलः युधिष्ठिरः==
एषः सर्वविधम् अवमाननं सोढुं शक्नोति स्म । किन्तु धर्मस्य अपमाननं सोढुं न शक्नोति स्म । प्रथमवारं क्रीडायां चतुरः अनुजान्, द्रौपदीं, आत्मानं च विनष्टवान् । द्रौपद्याः अपमाननं जातं चेदपि धर्मपाशेन बद्धः एषः सर्वं मौनेन सोढवान् ।कोऽपि सामान्यः चेदपि स्वस्य पुरतः पत्न्याः एतादृशिं दुर्गतिं द्रष्टुं न अशक्ष्यत् । अग्रजस्य भयेन अनुजाः अपि किमपि न उक्तवन्तः । मनसि ज्वालाग्निः दहति स्म । इच्छन्ति चेत् तादृशस्य अत्याचारस्य स्थगनं कर्तुम् एते शक्नुवन्ति स्म । अग्रजं दृष्ट्वा सर्वे तूष्णीम् उपविष्टवन्तः । धर्मराजः एतद् सर्वं कापट्यम् एव इति ज्ञात्वा अपि धर्मस्य रक्षणार्थं सोढवान् । धर्मः, प्रीतिः, सहनशीलतायाः इतोऽपि श्रेष्ठ-उदाहरणानि जगति अन्यानि न स्युः ।
 
यदा पाण्डवाःपाण्डवा: वनं प्रस्थितवन्तःप्रस्थितवन्त: तदा हस्तिनापुरस्य प्रजाःप्रजा: सर्वाः दुःखेनदु:खेन कौरवान् दूषयन्त्यः स्वगृहाणि त्यक्त्वा एतैःएतै: सह प्रस्थितवत्यः । तदापि युधिष्ठिरःयुधिष्ठिर: कौरवाणां विषये एकशब्देनापि दूषणं न कृतवान् । जनानां समाधाननं कारयित्वा प्रतिप्रेषितवान् । तथापि केचन ब्राह्मणाःब्राह्मणा: पाण्डवैःपाण्डवै: सह गतवन्तःगतवन्त: । तदा धर्मराजस्य चिन्ता आरब्धा । एतेषां भोजनस्य व्यवस्था का ? इति । स्वकष्टानां विषये चिन्ता नास्ति चेदपि इतरेषां कष्टं द्रष्टुं न शक्नोति स्म । अन्ते एषःएष: [[सूर्यदेवः|सूर्यदेवस्य]] आराधनां कृत्वा एकम् अपूर्वं पात्रं प्राप्तवान् । तस्मिन् कृतः किञ्चित् पाकः अपि अक्षयःअक्षय: भवति स्म । एतेन ते वने सन्ति चेदपि अतिथिजनानां ब्राह्मणानां च भोजनं दत्त्वा अनन्तरम् एते भोजनं कुर्वन्ति स्म । वनवासे अपि आतिथ्यधर्मस्य पालनं कृतवन्तःकृतवन्त: । एतेन धर्मप्रेम्णा आकृष्टाः श्रेष्टाः महर्षिणःमहर्षिण: वनवाससमयेऽपि तेषां समीपे आगत्य तिष्ठन्ति स्म । यज्ञानां विविधप्रकारस्य धर्मानुष्ठानं कुर्वन्ति स्म ।
 
महाराजः युधिष्ठिरःयुधिष्ठिर: ‘अजातशत्रुः’ इति नाम्ना अपि प्रसिद्धः आसीत् । केनापि सह तस्य वैरभावःवैरभाव: नासीत् । शतॄणां विषयेऽपि तस्य हृदये सर्वदा सद्भावाःसद्भावा: एव भवन्ति स्म । तस्य दृष्ट्या शत्रवःशत्रव: अपि सेवासहानुभूत्यै अर्हाः आसन् । यःय: अपकारं करोति तस्मै अपि उपकारकरणं ज्येष्ठानां श्रेष्ठःश्रेष्ठ: गुणःगुण:युधिष्ठिरःयुधिष्ठिर: तु एतस्य वाक्यस्य सार्थक्यं भजते स्म । कदाचित् पाण्डवाःपाण्डवा: द्वैतवने आसन् । तदा घोषयात्रायाःघोषयात्राया: कारणतःकारणत: दुर्योधनःदुर्योधन: स्वस्य मन्त्रिभिः, अनुजैः, राज्ञीवासस्य महिलाभिः, सह बृहत् सैन्यं स्वीकृत्य, स्वस्य वैभवं दृष्ट्वा पाण्डवाःपाण्डवा: असूयाम् अनुभवन्तु इति दुरुद्देशेन तत्रैव आगतवान् । पाण्डवानां कुटीरस्य समीपे विद्यमाने सरोवरे जलक्रीडार्थं गतवान् । ततःपूर्वम् एव [[गन्धर्वा:|गन्धर्वाः]] सरोवरस्य आक्रमणं कृतवन्तःकृतवन्त: आसन् । दुर्योधनःदुर्योधन: तैःतै: सह सङ्घर्षणं कृतवान् । भीषणयुद्धे गन्धर्वाणां विजयःविजय: अभवत् । ते राज्ञ्या सह दुर्योधनस्य अपि बन्धनं कृतवन्तःकृतवन्त: । तदा युधिष्ठिरःयुधिष्ठिर: अनुजान् वदति यत् ‘भवन्तः‘भवन्त: गत्वा दुर्योधनं बन्धनात् मोचयित्वा आनयन्तु । सःस: अस्माकं शत्रुःशत्रु: चेदपि इदानीं कष्टे अस्ति । कष्टकाले साहाय्यकरणं तु अस्माकं धर्मःधर्म:सःस: तु अस्माकं सहोदरःसहोदर: एव । अस्माकम् उपस्थितौ तस्य एतादृशी दुर्गतिःदुर्गति: न भवेत् ’ इति । क्षणाभ्यन्तरे अर्जुनःअर्जुन: शरवर्षणेन गन्धर्वाणाम् अहङकारं भञ्जयित्वा अनुजैःअनुजै:, राज्ञ्या सह दुर्योधनस्य बन्धमोचनं कृतवान् । दुर्योधनस्य दुष्टषड्यन्त्रं ज्ञात्वा देवराजःदेवराज: [[इन्द्र:|इन्द्रः]] एव तस्य बन्धनार्थं गन्धर्वान् प्रेषितवान् असीत् । युधिष्ठिरस्य हृदयवैशाल्यं दृष्ट्वा ते सर्वे आश्चर्यचकिताःआश्चर्यचकिता:धन्यःधन्य: अजातशत्रुःअजातशत्रु: !
 
कदाचित् आश्रमे [[द्रौपदी]] एकाकिनी आसीत् । पृष्ठतःपृष्ठत: दुर्योधनस्य आवुत्तःआवुत्त: सिन्धुराजा [[जयद्रथ:|जयद्रथः]] तत्र आगतवान् । द्रौपद्याःद्रौपद्या: अनुपमसौन्दर्यं, लावण्यं च दृष्ट्वा तस्य मनसि विकारःविकार: उत्पन्नःउत्पन्न: । यदा सःस: स्वस्य दुर्भावनां प्रकटितवान् तदा द्रौपदी तं तिरस्कृतवती । तदा सःस: तां बलात् आकृष्य स्वस्य रथे उपवेश्य ततःतत: प्रस्थितवान् । विषयं ज्ञात्वा पाण्डवाःपाण्डवा: तम् अनुसृतवन्तःअनुसृतवन्त: । तस्य सैन्यं पराजितवन्तःपराजितवन्त: च । भीतःभीत: जयद्रथः प्राणरक्षणार्थं धावन् आसीत् । [[भीम:|भीमः]] गत्वा तं गृहीत्वा धर्मराजस्य पुरतःपुरत: आनीतवान् । धर्मराजः तु सः सम्बन्धी इति मत्वा दयया तस्य मोचनं कृतवान् । एवं स्वस्य क्षमाशीलतायाःक्षमाशीलताया: स्वभावं दर्शितवान् ।
 
महाराजः युधिष्ठिरःयुधिष्ठिर: श्रेष्ठविद्वांसःश्रेष्ठविद्वांस:, नीतिज्ञः, धर्मज्ञः च आसीत् । तस्मिन् अद्भुता समानता आसीत् । कदाचित् कश्चनःकश्चन: ब्राह्मणःब्राह्मण: कस्यचित् वृक्षस्य शाखायाम् अग्निहोत्रस्य उपयोगाय वृक्षस्य समिधाः स्थापितवान् आसीत् । कश्चनःकश्चन: हरिणःहरिण: आगत्य स्वस्य शृङ्गेन वृक्षस्य घर्षणं कृतवान् । तदा तस्य शृङ्गे एषःएष: समिधाग्र्न्थिः संलग्नःसंलग्न: अभवत् । तेन विना अग्निहोत्रस्य कार्यं न चलति स्म । अतःअत: सःस: ब्राह्मणःब्राह्मण: आगत्य समिधाः आनीय ददातु इति युधिष्ठिरं प्रार्थितवान् । पञ्चपाण्डावाःपञ्चपाण्डावा: अपि हरिणस्य पृष्ठतःपृष्ठत: धावितवन्तःधावितवन्त: । सर्वेषु पश्यत्सु एव सःस: हरिणःहरिण: कुत्रापि अदृश्यःअदृश्य: अभवत् । पाण्डवाःपाण्डवा: बहुश्रान्ताःबहुश्रान्ता:, पिपासिताः च अभवन् । धर्मराजस्य आज्ञां प्राप्य [[नकुल:|नकुलः]] जलस्य अन्वेषणं कर्तुं प्रस्थितवान् । स्वल्पे दूरे एव तेन एकःएक: सुन्दरजलाशयःसुन्दरजलाशय: प्राप्तःप्राप्त: । समीपं गत्वा यदा जलं पातुं यत्नं कृतवान् तदा काचन अशरीरवाणी श्रुता । ‘प्रथमं मम प्रश्नस्य उत्तरं ददातु, अनन्तरं जलं पिबतु’ इति । किन्तु पिपासितःपिपासित: नकुलःनकुल: अशरीरवाण्याःअशरीरवाण्या: निर्लक्ष्यं कृतवान् । जलं पीतवान् च । अनुक्षणं निर्जीवःनिर्जीव: भूत्वा भूमौ पतितवान् । ततः युधिष्ठिरःयुधिष्ठिर: क्रमशःक्रमश: [[सहदेवः|सहदेवम्]], [[अर्जुनः|अर्जुनं]], भीमसेनं च प्रेषितवान् । त्रयाणामपि सा एव स्थितिःस्थिति: अभवत् । अन्ते धर्मराजः स्वयं जलाशयस्य समीपं गतवान् । सोऽपि अशरीरवाणीं श्रुतवान् । पतितान् अनुजान् अपि दृष्टवान् । तावता सःस: विशालकायं कञ्चन [[यक्षः|यक्षं]] दृष्टवान् । सःस: यक्षःयक्ष: वदति ‘मम प्रश्नानाम् उत्तरम् अदत्त्वा जलं पीत्वा भवतःभवत: अनुजाःअनुजा: एतादृशीं स्थितिं प्राप्तवन्तःप्राप्तवन्त: । भवान् अपि उत्तरदानेन विना यदि जलं पिबति तर्हि मरणं प्राप्नोति’ इति । युधिष्ठिरःयुधिष्ठिर: उत्तरं दातुं सज्जःसज्ज: अभवत् । यक्षस्य सर्वेभ्यःसर्वेभ्य: प्रश्नेभ्यःप्रश्नेभ्य: एषःएष: समिचीनतया उत्तरं दत्त्वा तस्य समाधाननं कारितवान् । तदा प्रसन्नःप्रसन्न: यक्षः वदति यत् ’भवतः’भवत: अनुजेषु भवान् यम् इच्छति तम् जीवन्तं करोमि’ इति । तदा धर्मराजःधर्मराज: नकुलस्य पुनर्जीवनम् इष्टवान् । यदा यक्षःयक्ष: कारणं पृच्छति तदा एषःएष: वदति ‘मम पितुःपितु:
 
==बाह्यसम्पर्कन्तुः==
* [http://www.mahabharataonline.com/ Persons and Stories from Mahabharata]
 
[[वर्गः: महाभारतस्य पात्राणि]]
{{महाभारतम्}}
 
[[ta:தர்மன்]]
[[वर्गः: महाभारतस्य पात्राणि]]
<small>Small text</small>
[[वर्गः:सारमञ्जूषा योजनीया‎]]
[[वर्गः:विषयःचित्रं वर्धनीयःयोजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]‎
[[वर्गः:संसारमञ्जूषा योजनीया]]
{{Interwiki conflict}}
"https://sa.wikipedia.org/wiki/युधिष्ठिरः" इत्यस्माद् प्रतिप्राप्तम्