"काव्यम्" इत्यस्य संस्करणे भेदः

→‎काव्यतत्वानि: सारमञ्जूषा योजनीया‎ using AWB
→‎वाह्यसम्पर्कतन्तुः: संसारमञ्जूषा योजनीया using AWB
पङ्क्तिः १:
{{Merge from|काव्यम्}}
{{विलीनम्|कविता}}
'''कवितायाः''' (Kavita) [[परिभाषा]]ऽनेकाः सन्ति , किन्तु सर्वमान्या मुख्या परिभाषास्ति '' [[वाक्यं रसात्मकं काव्यम्]] ''अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् वाक्यं कविता इति कथ्यते। [[रस]],[[छन्द।छन्दालंकारैः]] युक्ता कविता आनन्दोत्पत्तिं करोति।
[[File:साहित्यग्रन्थकारकृतिकालपरिमाणपरिचयः.jpg|300px|thumb|साहित्यग्रन्थकारकृतिकालपरिमाणपरिचयः]]
महात्मना [[तुलसीदास|तुलसीदासेन]] उक्तं यत् ---''कीरति भणिति भूति भलि सोई । सुरसरि सम सब कर हित होई।।'' अर्थात् येन काव्येन सर्वेषां जनानां हितं भवति तत् [[काव्यं]] [[साहित्यं]] कथ्यते। ''आनन्दो वै काव्यम्'' अर्थात् आनन्दः एव कवितायाः प्रथमं लक्षणमस्ति। यथा--
'''काव्यं''' (Kavyam) इत्येतत् साहित्यप्रकारः अस्ति । [[कविः|कवेः]] कर्म काव्यम् । कविः तु दार्शनिकः । काव्यस्य [[परिभाषाः]] अनेकाः सन्ति, किन्तु सर्वमान्या मुख्या परिभाषास्ति ''वाक्यं रसात्मकं काव्यम् '' इति । अर्थात् येन वाक्येन रसोत्पत्तिः भवति तत् काव्यम् इति कथ्यते। [[रस]], [[छन्द|छन्दोभिः अलङ्कारैः]] युक्तं काव्यम् आनन्दोत्पत्तिं करोति। रमणीयार्थप्रतिपदकं वाक्यं काव्यम् इति कथ्यते ।
==काव्यविमर्शः==
==काव्यलक्षणम्==
==काव्यप्रयोजनम्==
[[File:काव्यप्रयोजनम्.jpg|300px|काव्यप्रयोजनम्]]
 
सौन्दर्यदशर्नम्
==काव्यविभागाः==
==काव्यतत्वानि==
अधोनिर्दिष्टानि काव्यतत्वानि
#[[काव्यगुणाः]]
#[[रीतिः]]
#[[काव्यपाकः]]
#[[अलङ्काराः]]
#[[काव्यदोषाः]]
 
वैभवं कामये न धनं कामये
*[[कालिदासः]] *[[भवभूतिः]]
 
केवलं कामिनी दर्शनं कामये
[[वर्गः:अलङ्कारशास्त्रम्]]
 
सृष्टिकार्येण तुष्टोस्म्यहं यद्यपि
[[वर्गः:सारमञ्जूषा योजनीया‎]]
 
चापि सौन्दर्यसंवर्धनं कामये।
 
रेलयाने स्थिता उच्च-शयनासने
 
मुक्तकेशांगना अस्तव्यस्तासने
 
शोभिता तत्र सर्वाङ्ग्-आन्दोलिता
 
अनवरत यानपरिचालनं कामये।
 
सैव मिलिता सड़क परिवहनवाहने
 
पंक्तिबद्धाः वयं यात्रि संमर्दने
 
मम समक्षे स्थिता श्रोणि वक्षोन्नता
 
अप्रयासांग स्पर्शनं कामये।
 
सैव दृष्टा मया अद्य नद्यास्तटे
 
सा जलान्निर्गता भाति क्लेदितपटे
 
दृश्यते यादृशा शाटिकालिंगिता
 
तादृशम् एव आलिंगनं कामये।
 
एकदा मध्यनगरे स्थिते उपवने
 
अर्धकेशामपश्यं लतामण्डपे
 
आंग्लश्वानेन सह खेलयन्ती तदा
 
अहमपि श्वानवत् क्रीडनं कामये।
 
नित्यं पश्याम्यहं हाटके परिभ्रमन्तां
 
लिपिष्टकाधरोष्ठी कटाक्ष चालयन्
 
अतिमनोहारिणीं मारुति गामिनीम्
 
अंग प्रत्यंग आघातनं कामये।
 
स्कूटी यानेन गच्छति स्वकार्यालयं
 
अस्ति मार्गे वृहद् गत्यवरोधकम्
 
दृश्यते कूर्दयन् वक्ष पक्षी द्वयं
 
पथिषु सर्वत्र अवरोधकम् कामये।
 
: शास्त्री नित्यगोपाल कटारे :
 
==इमानि अपि पश्यन्तु==
*[[काव्यम्]]
 
== वाह्यसम्पर्कतन्तुः==
* [http://hi.literature.wikia.com कविता कोश - हिन्दी कव्य का विशाल भंडार]
* [http://pouemes.free.fr/poesie/la_glace/hindi.htm कविता]
* [http://www.theatlantic.com/entertainment/archive/2013/11/what-is-a-poem/281835/ कविता]
 
[[वर्गः:अलङ्कारशास्त्रम्]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:संसारमञ्जूषा योजनीया]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/काव्यम्" इत्यस्माद् प्रतिप्राप्तम्