"जपान्" इत्यस्य संस्करणे भेदः

→‎बाह्यशृङ्खला: सारमञ्जूषा योजनीया‎ using AWB
No edit summary
पङ्क्तिः २:
[[चित्रम्:Japan_(orthographic_projection).svg|thumb|right|200px]]
 
'''सूर्यमूलसूर्यमूलम्''' (Japan) पूर्वेशियाखण्डे विद्यमानः कश्चन द्वीपदेशः । पेसिफिक्-सागरे विद्यमानः अयं देशः जपान्-सागरः, चीना, उत्तरकोरिया, दक्षिणकोरिया, रशियादेशानां पूर्वभागे विद्यते । जपान्-देशे सूर्योदयः प्रथमवारं भवति इत्यतः अयं देशः '''सूर्योदयदेशः''','''सूर्यमूलम्''' इत्यपि उच्यते ।
[[File:Japan topo en.jpg|thumb|जपान्देशस्य मानचित्रम्]]
 
"https://sa.wikipedia.org/wiki/जपान्" इत्यस्माद् प्रतिप्राप्तम्