"ब्रह्मा" इत्यस्य संस्करणे भेदः

→‎साङ्केतिकलक्षणानि: सर्वे अपूर्णलेखाः using AWB
→‎अविधा: Fixed grammar
अङ्कनानि : जङ्गमदूरवाण्या सम्पादितम् जङ्गमदूरवाण्या जालसम्पादनम्
पङ्क्तिः १८:
 
==अविधा==
संस्कृतव्याकरणदृष्ट्या 'ब्रह्मण्ब्रह्मन्' इति प्रातिपदिकस्य पृथक् द्वे शब्दरूपे प्रचलतः। एकं रूपं 'ब्रह्मण्ब्रह्मन्' इति नपुंसकलिङ्गे प्रचलति। यस्य कर्तृरिकर्तरि प्रथमाएकवचनरूपंप्रथमाया एकवचनर रूपं भवति ' ब्रह्मःब्रह्म'। अस्य विशेष्यस्य साधारण-विमूर्तश्च द्वौ अर्थौ स्तः।<br />
अपरपक्षे पुं-लिङ्गे ' ब्रह्मण्ब्रह्मन् ' इति शब्दरूपस्य प्रथमाएकवचनरूपं ' ब्रह्मा ' भवति। अस्य प्रयोगः जगतः प्रवर्तकरूपेण एव प्रसिद्ध:। अस्य विषयैव अस्माकं निबन्धः।<br />
 
==उपाख्यानम्==
[[सृष्टिशास्त्रम्|सृष्टेः]] प्रारम्भकाले ब्रह्मणा प्रजपतयः रचिता। एते [[प्रजापतिः|प्रजापतय]] एव मानवानाम् आदिपितरः भवन्ति। [[मनुस्मृतिः|मनुस्मृतौ]] एतेषां नामानि वर्तन्ते।([[मारीचि]], [[अत्रिः]], [[अङ्गिरसः]], [[पुलस्त्यस्मृतिः|पुलस्तः]], [[पुलस्त्यस्मृतिः|पुलहः]], [[क्रतुजः]], [[वशिष्टः]], [[प्रचेतसः]] वा [[दक्षः]], [[भृगुः]], [[नारदः|नारदश्च]] ) एते ' सप्तर्षिः' नाम्ना ख्यातः। एते ब्रह्मणः मानसपुत्राः भवन्ति। यथा अस्य (ब्रह्मणः) देवतानां विषये हस्ताक्षेपः न तथा नश्वरानां (मानवानां) विषये भवति। ब्रह्मा [[अत्रिः|अत्रि]]-धर्मयोः पितारूपेऽपि स्थितः।<br />
"https://sa.wikipedia.org/wiki/ब्रह्मा" इत्यस्माद् प्रतिप्राप्तम्