"कन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

संयोजयितुं स्थापितम्
पङ्क्तिः १:
{{विलीनम्|अन्याः समानाः कन्दुकक्रीडाश्च}}
{{Merge from|कन्दुकक्रीडा}}
::'''बालान् लीलाविनोदैः प्रथममिह मुदा मातरः क्रीडयन्ते'''
::'''संस्थाप्याग्रे च तेषां पुनरुपकरणान्यर्पयन्ते प्रमोदम् ।'''
::'''तेष्वेवाद्यः सुहृद्यो विलसति विविधः कन्दुकः क्रीडनीयः'''
::'''क्रीडा यस्यास्ति विश्वे बहुलविधियुता व्यापृता सर्वमान्या ॥'''
 
==ऐतिहासिकी पृष्ठभूमिः==
एवं किलानुमीयते यद् बालानां लालने पालने च हार्दं दधानाः मातरः तेषां मनोरञ्जनाय पूर्वं स्वयं मधुरसंलापेन नानाविध-मुखसुख-वितरणेन विविधश्रुतिसुखदैःनिनदैः कर-तल-कलितैः शब्दैः च तान् व्यनोदयन् । ततः परं कृत्रिमैः क्रीडनकैः तान् क्रीडनाय प्रेरयन्त्यो जागतिकैः पदार्थैः परिचाययन्त्यः कैश्चिदुपकरणविशेषैः खेलितुं प्रावर्तयन् । इत्थम् उपकरण-माध्यमेन संसारस्य स्थितिं गतिं बोधयितुं लघु-लघूनि क्रीडनकानि सृष्टानि, येषु ब्रह्माण्ड-पिण्डावबोधाय ‘कन्दुकसृष्टिः’ सर्वथा समीचीनाऽभवत् ।
 
कन्दुकेन क्रीडनं शैशवात् एव आरभ्यते, यथा यथा वयो वर्धते तस्य खेलाविधिषु अपि वैविध्यं विशति । करतलेन कन्दुकस्य उत्पातन-निपातने ग्रहण- क्षेपणे तथा प्रताडनादिविधयः सत्यमेव मनसः प्रसादनाय अलम् भवन्ति । पूर्वं पाषाणनिर्मितेन ततः परं काष्ठनिर्मितेन कन्दुकेन क्रीडाऽभवत् । वैज्ञानिके युगे द्रव- विशेष (रबर्)-निर्मितानां कन्दुकानां प्रसारः अवर्धत । आक्रुत्या दर्शनीयं प्रक्रूत्या स्पर्शनीयं भारवर्जितं मृदुलं कन्दुकं बालाः क्रीडनेषु नितान्तं प्रमुद्य प्रायुञ्जन् । मानवस्यायं स्वभावो विद्यते यत् सः स्वबुद्धिबलोदयेन किमपि नूतनं नूतनमेव वाञ्छति । एतत्कारणात् एव प्राक्तनं कन्दुकं कदाचित् स्थूल-स्थूलं विधातुम् अचेष्टत कदाचित् च सूक्ष्माति -सूक्ष्मम् । सामान्याभ्यो गुटिकाभ्यः आरभ्य चर्मनिर्मितस्थूलकन्दुकनिर्मितिं यावत् साम्प्रतं कन्दुक- सृष्टिः सर्वत्र विधीयते ।
 
==क्रीडाजगति कन्दुकक्रीडाः==
वर्तमाने क्रीडाजगति कन्दुकक्रीडानां भूयान् विस्तारः अवलोक्यते । यत्र तत्र सर्वत्र येन केनापि विशिष्टप्रकारेण क्रीडन्तः क्रीडकाः समहरुपेण, युगलरुपेण एकाकिन्याम् अवस्थायां वा, लघुना दीर्घेण सूक्ष्मेण महता, कृशेन स्थूलेन, कोमलेन, कठोरेण वा कन्दुकेन गृहे क्रीडाक्षेत्रे च हस्ताभ्यां पादाभ्यां च सोपकरणाः निरुपकरणाः सलिले सन्तरन्तः, क्षेत्रे धावन्तः, स्थले कूर्दन्तः यष्टिकया ताडयन्तः, पट्टिकया पराकुर्वन्तः, अश्वारोहणपूर्वकम् एकेन अनेकैः वा कन्दुकैः आत्मनो भूयसां जनानां च मनांसि रञ्जयन्तः प्रातर्मध्ये अह्नि सायं रात्रौ वा निरन्तरं बालाः युवानः वृद्धाः बालिकाः कन्यकाः युवत्यः प्रौढाः सर्वाः अपि कन्दुकक्रीडानुरागरञ्जिताः दृश्यन्ते । अतः कन्दुकक्रीडायाः जले स्थले व्योम्नि च प्राज्यं साम्राज्यं राजते भ्राजते च इति कथने नास्ति शङ्कापङ्कावकाशः ।
 
==कन्दुक क्रीडानां वर्गीकरणम् ==
वयमेतासां कन्दुकक्रीडानां वर्गीकरणमित्थं कर्तुं शक्नुमः
:१ आकृतिदृष्टया
:२ प्राङ्गिकसहयोगदृष्टया
:३ उपकरणदृष्टया
:४ वाहनदृष्टया
:५ स्थानदृष्टया च ।
 
विश्वस्मिन् सर्वासु क्रीडासु ‘कन्दुकक्रीडा’ परमेणानुरागेण क्रीडयते । अस्माकं प्राचीने साहित्येऽपि कन्दुकक्रीडनस्यैव वर्णनं भूयोभूय आगच्छति । संस्क्तृतकाव्येषु नाटकेषु मुक्तकेषु च कन्दुकाश्रयेण बहुविधं वर्णनं प्राप्यते । प्राचीनकाले कन्दुकं प्रति नारीणां नृणां बालानां बालिकानां च रुचिरतीवाधिकाऽवर्तत । स्त्रियोऽन्तःपुरे तथा पुरुषा बालाश्व गृहनिकटस्थे प्राङ्गणे क्रीडन्ति स्म । महर्षिणा व्यासेन पुराणेषु तथा कालिदासादिभिः कविवरैः काव्येषु नाटकेषु वर्णितेयं क्रीडा बहुविधा विद्यते अतोऽत्र पूर्वं वर्णितानां क्रीडातानामतिरिक्तमपि काश्चन क्रीडा दिङ्निर्देशभावनया प्रस्तूयन्ते । यथा -
 
Line १९ ⟶ ४०:
::उत्पतन्तमथवा प्रपतन्तं, ताडयन्तमथ ताडनमाप्तम् ।
::कन्दुकं विविध्खेलनरीत्या, क्रीडयन्ति मनुजा मतिमन्तः ॥
 
 
==साम्प्रतं कन्दुकक्रीडासु निम्नोक्ताः क्रीडाः प्रामुख्येन प्रचलिताः सन्ति==
 
:#[[वालीबाल्-क्रीडा]] (VOLLEY BALL) करकन्दुकक्रीडा [[File:Volleyball icon.jpg|100px|thumb|'''वालीबाल्''']]
:#[[फुट्बाल्-क्रीडा]] ( FOOT BALL) पादकन्दुकक्रीडा [[File:German football.svg|100px|thumb|'''फुट्बाल्''']]
:#[[बास्केट्बाल्-क्रीडा]] ( BASKET BALL) करण्डककन्दुकक्रीडा [[File:Basketball-hapoel1.png|100px|thumb|'''बास्केट् बाल्''']]
:#[[हाकीक्रीडा]] ( HOCKEY) यष्टिकन्दुकक्रीडा
:#[[क्रिकेट्-क्रीडा]] ( CRICKET) पट्टिकाकन्दुकक्रीडा
:#[[गोल्फ्-क्रीडा]] ( GOLF) विविधयष्टिकन्दुकक्रीडा
:#[[टेनिस्-क्रीडा]] ( TENNIS) फलककन्दुकक्रीडा
:#[[टेबल्-टेनिस्-क्रीडा]] ( TABLE TENNIS) काष्ठपीठफलककन्दुकक्रीडा
:#[[पोलोक्रीडा]] ( POLO) अश्वारुढकन्दुकक्रीडा
:#[[अन्याः समानाः कन्दुकक्रीडाश्च]]
 
==आधारः==
Line २४ ⟶ ५९:
 
[[वर्गः:कन्दुकक्रीडाः]]
[[वर्गः:क्रीडासम्बद्धाःविषयः स्टब्स्वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
"https://sa.wikipedia.org/wiki/कन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्