"क्रीडा" इत्यस्य संस्करणे भेदः

→‎आधारः: सारमञ्जूषा योजनीया using AWB
संयोजयितुं स्थापितम्
पङ्क्तिः १:
:::'''या देवी सर्वभूतेषु क्रीडारूपेण संस्थिता ।'''
{{Merge from|क्रीडा}}
:::'''नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥'''
मानवजीवने क्रीडाविनोदयोः अथवा खेलनकूर्दनयोः महत्त्वम् अतीव विशिष्टम् तथा तयोः स्थानं सर्वव्यापि विद्यते । आनन्द-ज्ञान-शक्तीनां त्रिवेण्यां स्नपयन्ती '''[[क्रीडा]]''' मानवमात्रं परिपोषयति । क्रीडया [[क्रीडकः]] शारीरिकं मानसिकं सामाजिकं च विकासं संसाधयितुं शक्नोति । धरणीपटले यदाप्रभृति मानवः स्वीयम् अस्तित्वम् उपयाति । तदाप्रभृति एव सः क्रीडायाः साहचर्यं समारभते । इत्थं खेलनप्रवृत्तेः शुभारम्भो जन्मनः पुरा एव भवतीति स्पष्टमेव । यतो हि –
==आप्यायन्तु ममाङ्गानि==
:::मातुर्गर्भमुपागतः शिशुरहो ! लब्ध्वाऽऽत्मनश्चेतनां
भगवतः भुवन-भास्करस्य भास्वतां रश्मीनाम् अरूणारुणं प्रकाशं प्राप्य पुरा प्रत्यहं प्रातः परमया निष्ठया मन्त्रद्रष्टारः महर्षयः प्रार्थयन्ते स्म-
:::मन्दं मन्दमुदस्य हस्तचरणान् खेलां विधत्ते पुरा ।
'''आप्यायन्तु ममाङ्गानि वाक् प्राणं चक्षुः श्रोत्रमथो बलम् इन्द्रियाणि च सर्वाणि ।''' इति ।
:::जन्मानन्तरमत्र बाल्यवयसि प्रीतः परैः खेलनैः
श्रुतिषु समुपदिष्टं सर्वप्राणिसुखावहं वचोऽमृतमिदं प्रतिमानवं बोधयति यद् – '''नायमात्मा बलहीनेन लभ्यः''' तस्मात् '''बलमुपासस्व''' । सांसारिक-समग्र-सौविध्य-सौलभ्याय दुर्बलः क्षीणोत्साहः स्वान्त-प्रसत्ति-विरहितः मानवः क्षितौ किमपि कर्तुं साधयितुं च न क्षमते । यतो हि –
:::सर्वस्वं मनुते क्रमेण च पुनस्तामग्रिमे जीवने ॥४॥
:::यस्य नास्ति सदुत्साहो नास्ति शारीरकं बलम् ।
:::नवा नवा च न स्फूर्तिस्तस्य जन्म निरर्थकम् ॥२॥
अतः एव जन्मनः नैरर्थ्यनिरासाय स्वात्मशक्तीनां विकासाय च मानवेन सजोषं बलप्राप्तिप्रयासाः सर्वथा समादर्तव्याः भवन्ति । यथा शरीरे बलमापाद्येत, नीरोगता पराक्रियेत, स्फूर्तिः उत्साहः च चिरं विराजेतां तदर्थं सर्वतः सरलाः उपायाः सङ्ख्यावद्भिः गवेषिताः ते हि सन्ति ’क्रीडा-विनोद-व्यायामादयः’ ।
यद्यपि शारीरस्वास्थ्यसिद्धये रोगाणां निवृत्तये च विद्यन्ते अन्ये अपि उपायाः औषधसेवनप्रभृतयः तथापि वपुषि तेषाम् उपायानां सार्थक्यार्थम् अपि अस्ति एव आवश्यकता शरीरबलस्य । बलं नाम द्विविधम् १. आभ्यन्तरम् २. बाह्यञ्च । आभ्यन्तरेण आत्मबलेन तत्तद्बलसम्पाद्यकर्मणां सम्पादनबलं भावनाभिः पुष्टं भवति बाह्येन बलेन बलवता स्वयम् आसाद्यते च स्वेप्सितम् आसादनीयम् । अतः एव एवम् अभिलष्यते सर्वेण अपि मानवेन –
:::अहं स्यां बली सर्वदा सर्वदेहे, मदीये भवेत् सर्वतः स्वस्थतैव ।
:::बलञ्चान्तरं बाह्यगं प्राप्य कुर्यां निजं जीवनं सार्थकं कार्यसिद्ध्यै ॥३॥
मानसिक-शारीरिकोत्साह-स्फूर्तिभ्यामेव सर्वदा कर्मणां संसिद्धिः सम्भाव्यते । उत्साहसम्पन्नेन अदीर्घसूत्रेण स्वस्थशरीरेण सरलस्वभावेन धीरभावेन एव साहसः श्रीयते श्रियो वरणायेति निश्चप्रचम् ।
इन्द्रियाणां कर्माणि समानया गत्या सम्पद्येरन् इति सर्वस्य अपि अभीप्सितं भवति । ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च पृथक् पृथक् विकासाय सर्वेषाम् अङ्गानां पुष्टिः आवश्यकी । एकस्य अपि अङ्गस्य अथवा तस्य सूक्ष्मात् सूक्ष्मतमस्य अपि अंशस्य वैकल्ये सति क्रियासिद्धिः न भवति सौकर्याय । ’हीनाङ्गं को नु शंसति ?’ इत्यस्य तात्पर्यं नास्ति वैकल्यम्, अपि तु न्यूनता वा अस्ति अभिप्रायः । अङ्गानि एव किं प्रत्यङ्गानि अपि तादृशि स्वस्थानि सुपुष्टानि न भवेयुः तर्हि तथाविधं साफल्यं नाभ्युपैति मानवः ।
सत्याम् एवम् अङ्गप्रत्यङ्गपूर्णतायां समुदेति सदुत्साहः परिपोषम् उपयाति परिश्रमनिष्ठा प्रथते च प्रायोगिके कर्मणि मनीषा । ’स्वस्थे चित्ते बुद्धयः संस्फुरन्ति’ इति भणित्यनुसारं बुद्धीनां संस्फुरणाय चित्तस्य स्वास्थ्यम् अत्यावश्यकं मन्यते । चित्तस्य स्वास्थ्याय मनोरञ्जनम् उपयोगि भवति । सहजेन भावेन मनोरञ्जनं विदधानाः क्रीडामपि आत्मसात् कुर्वन्ति । अतः एव ’क्रीडां’ श्लाघयन्तो विद्वांसः कथयन्ति यत् –
:१. या काचन व्यक्तिः स्वातन्त्रेण स्वैच्छिकतया चानन्दोपलब्धये यत्किञ्चिदपि आचरति सा क्रीडा एव अस्ति ।
:२. अतिरिक्तायाः कार्यशक्तेः प्रवृत्तिः क्रीडा कथ्यते ।
:३. मानव-विकासक्रमस्य पुनरावर्तन-राद्धान्त-पोषिणी क्रीडा भवति ।
:४. भाविनो जीवनस्य पूर्वपीठिका एव क्रीडायाः पर्यायः ।
:५. सर्वविधा ऊर्मीः क्रीडामार्गेण अभिव्यज्य मानवः स्वस्थतां रक्षितुं क्षमते ।
एतत्कथनानुसारं मानव-प्रकृतेः स्वरूपस्य व्यक्तित्वस्य च पूर्तयेऽपि क्रीडा परमोपयोगिनी सिद्ध्यति
मानवस्य मनोदशास्त्रिधा भवन्ति – १ भावनावादिनी २ भौतिकवादिनी ३ आदर्शवादिनी चेति । क्रीडानां माध्यमेन एताः तिस्रः अपि मनोदशाः समाधानं कुर्वन्ति मानवस्य । व्यक्तित्वस्य विकासाय शारीरिक्यः विशेषताः तथा मानसिक्यः शक्तयः पूर्णं साहाय्यं कुर्वन्ति क्रीडा च एतासां पूरयित्री । परं क्रीडा शरीरस्य तदङ्गप्रत्यङ्गानां च स्वस्थतां विना कथं सम्पद्येत ? इति विज्ञाय एव प्राञ्चो महर्षयः प्रार्थयन् – ’आप्यायन्तु समाङ्गानि’ इति ।
 
क्रीडाः समग्रस्य मानवजीवनस्य सङ्गिन्यः सन्ति । बाल्ये यौवने वार्धक्ये च क्रीडानां स्वरूपाणि परिवर्तन्ते परं प्रवृत्तयो नैव । तटस्यभावेन क्रीडानां विलासम् अवलोकयितुं वयं प्रातः प्रस्थास्यामः तदा बालाः समूहशः एकाकिनो वा क्रिडन्त एव दृक्पथातिथयो भविष्यन्ति । शीतं ग्रीष्मं वर्षा वा ते न गणयन्ति तेषां तु प्रारम्भिकः कालः क्रिडार्थमेव भवति । ये बाला न क्रीडन्ति ते रुग्णा एव मन्यन्ते ।
जन्मनः कियत्कालानन्तरं बालः संज्ञां लभते । दृष्टेः श्रुतेश्च सत्तायां प्रवर्तितायां सत्यां तस्य पूर्वतनाः [[संस्काराः]] पुनर्नवतां दधाना मुखरीभवन्ति । खेला एव तदानीं तस्य सर्वस्वं भवति । यथा यथा शिशोः वयः वर्धते तथा तथा तदीयस्य वपुषो विकासोऽपि खेलनप्रवृत्त्या एव जायते । इयमेव विकासपरम्पराक्रमेण तस्मिन् सुतरां फलति । तत्र च –
:::शारीरकं मानसिकं च पश्चात् सामाजिकं प्राप्य विकासमत्र ।
:::नानाविधैः क्रीडनकैः क्रमेण क्रीडां विद्यते शिशुकोऽनुरक्तः ॥५॥
 
प्रारम्भे विद्यालयाद् बाला भीता भवन्ति स्म । तत्र पठन-बन्धनं गुरोर्दण्डश्चेतिद्वे अपि कारणे अभूताम् । परं साम्प्रतं भयमिदमपास्तम । तत्र तत्र विविधानां क्रीडानां यथाकालं प्रवर्तनात् तेषां मनांसि प्रफुल्लानि भवन्ति सोत्साहं ते क्रीडन्ति स्वास्थ्यं लभन्ते पठने चानुरज्यन्ति महाविद्यालयेषु अपि युवानो युवत्यश्च प्रत्यहं क्रीडापरायणाः प्रतीयन्ते तत्रापि क्रीडाप्रोत्साहनमेव कारणम् । प्रौढाः सायं कार्यालयेभ्यो निर्वर्त्य क्रिडन्ति दिवसश्रमं च पराकुर्वन्ति । वृद्धा रात्रेरारम्भे क्रीडन्ति समययापनाय, मनसो रञ्जनाय च । इत्थं सर्वत्र सर्वदा क्रीडा विजयते अत एव वयमपि कामयेमहि -
किञ्च मानवः सांसारिकीषु चिन्तासु क्लान्तिम् अनुभवन् यदा आत्मानं खिन्नखिन्नमिव पश्यति तदा कियते चित् कालाय ततः मोक्तुं क्रीडायाः शरणं वृणुते । तदीयं मनः खेलने रतं सद् विश्रान्तिम् अनुभवति, शान्तिं श्रयति विस्मरति च विषमा विपत्तीः । मनोविश्रान्त्या स भूयोऽपि सोत्साहं स्वकर्मसु प्रवर्तते । अत एवोच्यते –
:::विना मनःशान्तिमहर्निशं जनो
:::दूनोऽधनो विह्वल एव तिष्ठति ।
:::ततः शरीरं भवतीह निष्क्रियं
:::रुग्णं तथान्ते मरणं च जायते ॥६॥
आरोग्यरक्षार्थमतो हि खेला, नित्यं मनुष्यैः समुपासनीया ।
व्यायामवृत्त्या च वपुर्विशद्य, स्थिरं दृढत्वं तरसाऽर्जनीयम् ॥७॥
 
:::'''स्वस्थ्याय सौख्याय मनः प्रसत्त्यै, स्फूर्त्यै सुमात्यै जनरञ्जनाय ।'''
मन्ये अस्मादेव कारणात् अस्माकं पूर्वजाः समाजस्य सांस्कृतिकीम् अभिरुचिं परिचाययन्तः सकलस्य मानववर्गस्य मनोरञ्जनसाधनं साधयन्तः पारिवारिकं जीवनं जीवयितुं शिक्षयन्तः शारीरकं मानसिकं बौद्धिकं सामाजिकं विकासं च बोधयन्तः क्रीडाविनोदप्रवृत्तिपरम्परां प्रावाहयन् ।
:::'''कीर्त्यै च मैत्री-परिवर्धनाय, क्रीडन्तु सर्वे नियमेन नीत्या ॥१॥'''
 
:::'''स्वकीय -राष्ट्रस्य यशोविवृदध्यै, स्वतन्त्रतायाः परिर्क्षणाय ।'''
:::'''हृष्टाश्च पुष्टाश्च सदैव सज्जा, भवन्तु सर्वे भुवि भारतीयाः ॥२॥'''
 
:::'''इयमभिनव-क्रीडा-विद्या-विधान-तरङ्गिणी'''
:::'''सुरगिरि कृता रुद्रेणोद्यद् -विमर्श-विलासिनी।'''
:::'''विविध-कलना जुष्टा पुष्टा प्रमाण-पुरस्सरं'''
:::'''कलयतु सतां क्रीडा-दाक्ष्यं विशिष्टम मीप्सितम् ॥३॥'''
 
:::'''‘सीता’ऽम्बा यस्य तातो गणक-गणवरः ‘श्रीरमाकान्तशर्मा’'''
:::'''विप्रः शाण्डिल्यगोत्रो ‘दशपुर’-भुविजो देववाग् भक्तियुक्तः । '''
:::'''दाक्षायण्याः पदाब्जश्रित-वर शरणे देहलिस्थः स चैनां'''
:::'''क्रीडा-गङ्गा-तरङ्गञ्चित-कृतिमतनोद ‘रुद्रदेवत्रिपाठी’ ॥४॥'''
 
:::'''विश्व -विश्वस्य विश्वस्य विश्वासाय विलासिनौ ।'''
:::'''शिवा -शिवौ शिवं दत्तां क्रीडऽऽक्रीडनपण्डितौ ॥५॥'''
 
[[दाक्षम्]]
 
[[आस्कन्द:]]
 
[[क्रिकेट]]
 
[[बेसबाल]]
 
[[खेला:]]
 
[[जलक्रीडा]]
 
[[द्वन्द्वयुद्धम्]]
 
[[लानम्‌]]
 
[[फुट्बाल्-क्रीडा]]
 
[[अपातकन्दुक:]]
 
इयं परम्परा पूर्वं कलायाः अङ्गत्वेन स्वीकृता । कला च '''कलयति स्वस्वरूपावेशेन तत्तद्वस्तु परिच्छिनत्तीति'''<sup>१</sup> व्युत्पत्त्या स्वीयं स्वरूपं स्वयमेव आविष्कुर्वती व्यराजत् । किञ्च '''व्यञ्जयति कर्तृशक्तिं कलेति तेनेह कथिता सा'''<sup>२</sup> – एतावता परमेश्वरस्य कर्तृत्वशक्तेः आविष्कर्त्री [[कला]] इति व्याख्याता । '''ज्ञान-शिल्प-विद्या-सत्यानुकरण-स्थापत्य-चित्र-नाट्य-सङ्गीतादि''' – विविधार्थेषु प्रयुज्यमानः कलाशब्दः
: १. सौन्दर्य-माधुर्य-कोमलत्व-सुखप्रदातूत्वार्थकः
: २. शब्दकरणार्थकेन धातुना वाद्यविद्यावबोधकः
: ३. कड् = मत्तकरणार्थकतया डलयोगभेद-विधानेन प्रसन्नतापादकस्तथा
:४ कं = सुखं लाति = आदत्ते इति व्युत्पत्त्या सुखाधायकः प्रतिपादितः ।
 
==आधारः==
Line ३० ⟶ ७०:
 
[[वर्गः:क्रीडाविषयकः]]
[[वर्गः:श्टब्स् संस्कृतसम्बद्धाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/क्रीडा" इत्यस्माद् प्रतिप्राप्तम्