"काशी" इत्यस्य संस्करणे भेदः

त्त्यः
पङ्क्तिः ७५:
काशी बनारस् वाराणसी इत्यादिनामभिः प्रसिद्धम् अस्ति । प्रसिद्धं काशीपट्टणं पुराणकालादपि अपूर्वं स्थानम् अस्ति । हिन्दुजनानां यात्रास्थलं [[वारणा]] [[असी]]नद्योः मध्यभागे अस्ति । बनारस् इति राजा अत्र प्रशासनं कृतवान् । अतः बनारस् इति नाम आगतम् अस्ति ।
काशीनगरे विशालाक्षीमन्दिरं विश्वनाथमन्दिरं गङ्गातीरे घट्टप्रदेशाः सन्ति । हनुमानघाट् [[माणिकर्णिका]]घाट् पञ्चगङ्गाघाट् दशाश्वमेधघाट् तुलसीमानसमन्दिरं सङ्कटविमोचनमन्दिरं व्यासकाशी बिर्लाभवनम् इत्यादिदर्शनीयानि स्थानानि सन्ति । तुलसीमानसमन्दिरम् अमृतशिलाभिः निर्मितम् अस्ति । भित्तिषु श्री[[तुलसीदासः|तुलसीदासस्य]] जीवनघटनाः चित्रिताः सन्ति ।
बिर्लामन्दिरेषु शिवमन्दिरे मध्ये , दक्षिणे शिवपार्वत्योः मन्दिरममन्दिरं वामभागे श्रीलक्ष्मीनारायणमन्दिरं प्रत्येकगर्भगृहेषु सन्ति । [[काशीविश्वविद्यालयः|काशीविश्वविद्यालये]] अपि विश्वनाथमन्दिरं बृहत्शिवलिङ्गम् अत्र आकर्षणीयम् अस्ति ।
 
==काश्याः आधुनिकः इतिहासः==
"https://sa.wikipedia.org/wiki/काशी" इत्यस्माद् प्रतिप्राप्तम्