"दैन्युः रजौस्कः" इत्यस्य संस्करणे भेदः

सञ्चिका:Dainius Razauskas.JPG|thumb|200px|पण्डितः दैन्युः रजौस्कः... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

१७:०२, २६ एप्रिल् २०१६ इत्यस्य संस्करणं

दैन्युः रजौस्कः दौकिन्तः (Dainius Razauskas-Daukintas) स लेतुवाः पण्डितो ऽस्ति। स धर्मस्य पुराणां दर्शनस्य विद्वान अस्ति लेखकश्च​।

पण्डितः दैन्युः रजौस्कः २०१६ वर्षे

दैन्युः रजौस्कः १९६० विल्ञौ जजान​। स विल्ञुविश्ववियालये गणितस्य शास्त्रम अशिक्षत्। अथा विविधानि कर्माणि अकृणोत् यत् २००५ वर्षे मोस्क्वायाम् आतनः शिक्षकर्मनाम् प्रातिष्ठत् उप पण्डितम् व्लदिमिरम् तोपोरोवम्। २००७ वर्षात यतः स लेतुवाया जन्यकठस्य केन्द्रस्य (Lietuvos tautosakos institutas) कर्मकरः।

पुस्तकाः

  • Ryto ratų ritimai - वस्तोर्रथानामृताः (२०००)
  • Vėjukas - वायूकः (२००४)
  • Vytis simbolikos požiūriu - वीतिर् लक्षणेन दृष्ट्या (२००८)
  • Krosnis mitologijoje - चुल्ली पुराणकठेषु (२०११)
  • Visi dievai - विश्वे देवाः (२०१६)
  • Maironis: Praamžės tradicijos dainius - मैरोनिः संवत्सरेण परंपरेण कवि (२०१६)

अनुबन्धः

"https://sa.wikipedia.org/w/index.php?title=दैन्युः_रजौस्कः&oldid=389699" इत्यस्माद् प्रतिप्राप्तम्