"देहली" इत्यस्य संस्करणे भेदः

संयोजयितुं स्थापितम्
पङ्क्तिः १:
{{तलं गच्छतु}}
#REDIRECT [[देहली]]
[[File:Smog in Dehli edited.jpg|250px|right|देहली]]
 
{{Infobox settlement
<small>'''दिल्ली''' अथवा '''देहली''' भारतस्य राजधानी अस्ति। [[नवदिल्ली]] पश्यतु।</small>
|name =देहली
भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।
|official_name = राजधानीनगरम्
[[File:Delhi India Gate.jpg|thumb|200px|मुख्यद्वारम्]]
|settlement_type = केन्द्रशासितमण्डलम्
यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् लोहितदुर्गं, कुतुबमीनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।
|image_skyline = Delhi Montage.jpg
[[File:RedFort.jpg|180px]]
|image_caption = लोटस् टेम्पल्, हूमायूनस्य स्मारकम्, कन्नाट् प्लेस्, अक्षरधाम, इण्डियागेट् च।
|image_flag =
|image_seal =
|pushpin_map = India
|mapsize = 250px
|map_caption = भारते देहल्याः अवस्थानम् ।
|coordinates_region =
|subdivision_type = [[देशः]]
|subdivision_name =[[भारतम्]]
|subdivision_type1 = [[Federal district]]
|subdivision_name1 = National Capital Territory
|leader_party = [[Aam aadmi party|AAP]]
|leader_title = {{nowrap|[[List of Chief Ministers of Delhi|Chief Minister]]}}
|leader_title1 = [[Governors and Lieutenant-Governors of states of India|Lt. Governor]]
|leader_name =[[Arvind Kejriwal]]
|leader_name1 = तेजेन्द्र खन्ना
|established_title1 = Settled
|established_date1 = 1638
|established_title2 = Incorporated
|established_date2 = 1857
|established_title3 = राजधानीनिर्माणम्
|established_date3 = १९११
|named_for =
|area_magnitude = 1 E8
|area_total_km2 = 1484.0
|area_total_sq_mi = 573.0
|area_land_km2 = 159.0
|area_land_sq_mi = 61.4
|area_water_km2 = 18.0
|area_water_sq_mi = 6.9
|population_as_of = 2011
|population_total = 11,007,835
|population_metro = 16,314,838
|population_blank1_title = Metro rank
|population_blank1 = [[List of million-plus agglomerations in India|2nd]]
|population_footnotes =
|population_metro_footnotes =
|population_density_km2 = 3,886
|population_rank = [[List of most populous cities in India|2nd]]
|population_blank2_title = [[Metropolitan area|Metropolitan]]
|population_blank2 = 21,753,486 ([[List of most populous metropolitan areas in India|1st]])
|population_demonym = Delhiite
|population_density_sq_mi = 10,065
|blank1_name = Ethnicity
|blank1_info = [[हिन्दी]], [[पञ्जाबी]]
|blank_name
|blank_info = [[हिन्दी]], [[पञ्जाबी]]
|timezone = [[Indian Standard Time]]
|utc_offset = +5.30
|postal_code_type = [[Postal Index Number|ZIP code(s)]]
|postal_code = 110001-110098, 1100xx
|area_code = [[Telephone numbers in India|+91 11]]
|latd=28 |latm=36 |lats=36 |latNS=N
|longd=77 |longm=13 |longs=48 |longEW=E|coordinates_display=Y
|elevation_ft = 0–409
|elevation_m = 0–125
|website = {{URL|http://delhi.gov.in}}
}}
 
'''दिल्ली''' अथवा '''देहली''' (Delhi) [[भारतम्|भारतस्य]] राजधानी अस्ति । [[भारतम्|भारतदेशस्य]] राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा [[भारतम्|भारतस्य]] तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले [[हस्तिनापुरम्]] इति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । [[मोघलसाम्राज्‍यम्|मुगलवंशीयानां]] चक्रवार्तिनां तथा आङ्ग्लानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि [[गणराज्योत्सवः|भारतीयगणराज्यस्य]] राजधानीपदमलङ्करोति ।
[[भारतम्|भारतदेशस्य]] महानगरेषु देहलीनगरम् अन्यतमम् अस्ति । प्राचीनकालादपि देहली [[भारतम्|भारतस्य]] राजधानी अस्ति । अस्य नगरस्य सहस्रवर्षस्य इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयानां च राजधानीति प्रसिद्धमेतत् । [[हिन्दु]]-मुसलमान्-मोगल इत्यादि वंशीयाः अत्र प्रशासनं कृतवन्तः । आङ्ग्लाः अपि क्रिस्ताब्दे [[१९११]] तमे वर्षे देहलीनगरं राजधानीं कृत्वा क्रिस्ताब्दस्य [[१९४७]] पर्यन्तं प्रशासनं कृतवन्तः । स्वातन्त्र्यप्राप्तेः अनन्तरमपि देहली देशस्य राजधानी अस्ति । देहली [[गङ्गा]]समतलप्रदेशानां महाद्वारमिव अस्ति । राजकीयकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च एतत् । अत्र अनेकानि वास्तुशिल्पानि क्रिस्ताब्दे [[१९३०]] समये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनाकारः आसीत् ।
 
==देहल्याः प्रेक्षणीयस्थानानि==
===[[राष्ट्रपतिभवनम्]] मोगल् गार्डन् च===
[[राष्ट्रपतिभवनम्|राष्ट्रपतिभवनं]] [[भारतम्|भारतदेशस्य]] राष्ट्रपतेः अधिकृतं निवासस्थानमेतत् । क्रिस्ताब्दे [[१९२९]] तमे वर्षे अस्य निर्माणम् अभवत् । १३० हेक्टरप्रदेशे व्याप्तम्, राष्ट्रपतिभवनं परितः 'मोगल् गार्डन्’ उद्यानवनम् अस्ति । अतीव सुन्दरम् उद्यानवनम् एतत् । प्रवेशार्थम् अवसरः न भवति । राष्ट्रपतिभवने ३४० प्रकोष्ठाः सन्ति । मध्ये स्तूपः इव १७७ पादोन्नतं भव्यं अर्धगोलाकारिका छदिः(गुम्बज़्) अस्ति । भवने चत्वारः भागाः सन्ति । दर्बारहाल्, वाचनालयः, सभाभवनं, स्नानगृहं भोजनगृहं च । एतानि सर्वाणि उत्तमरीत्या निर्मितानि सन्ति । [[राष्ट्रपतिभवनम्|राष्ट्रपतिभवनं]] परितः मोगल् गार्डन् रम्यम् उद्यानम् अस्ति । 'A Paradise on Earth', 'A garden of beauty' इति प्रसिद्धम् । सर्वे राष्ट्रपतयः पूर्वतोऽपि अभिवृद्धिं कृत्वा उत्तमोत्तमं कृतवन्तः सन्ति । एतदर्थं देशविदेशेभ्यः विविधानि सस्यानि आनीतानि सन्ति । पाटलपुष्पसस्यानां द्विशताधिकभेदाः अत्र द्रृष्टुं शक्यन्ते । अनेन साकं बोगन् विल्ला, डेलिया, हैसिन्त् , हेलिगोनिया , डापोडिल्स् , आर्किड् , स्वीट् विलियम् मेरीगोल्ड् जपाकुसुमम् इत्यादीनि अपूर्वाणि सन्ति । एतानि मारिषस् पेरु ब्रेज़िल्, ईशान्यराज्यानि, [[हैदराबाद्]] [[कोच्ची]] इत्यादिप्रदेशेभ्यः आनीतानि ।
अत्र [[मयूरः|मयूराः]] बकाः मृगाः कदम्बाः इतस्ततः सञ्चरन्ति । जलोत्सांसि सन्ति । दीपलङ्कारः उत्तमतया कृतः अस्ति । सायङ्काले दीपलङ्कारः उद्यानवनसौन्दर्यं वर्धयति ।
४२८ जनाः उद्यानरक्षकाः वाटिकापालकाः अत्र कार्यं कुर्वन्ति । सार्वजनिकानां फेब्रुवरीमार्चमासयोः प्रवेशावकाशः अस्ति ।
 
===[[कुतुब् मिनार्]]===
कुतुब् समुच्चये अन्तर्भवति कुतुब् मिनार् अपि । देहल्यां स्थितम् अत्यन्तं प्रेक्षणीयं प्रमुखं च स्थानम् एतत् । अस्य शिखरस्य निर्माणकार्यम् आरब्धवान् गुलामवंशस्य प्रथमः शासकः कुतबुद्दीन् ऐबकः। तस्य उत्तराधिकारी इल्तुमिशः , तदनन्तरम् आगताः अल्लावुद्दीन् खिल्जिप्रभृतयः शासकाः च अधिकान् अट्टान् निर्माय तस्य भवनस्य औन्नत्यं वर्धितवन्तः। कुतुबमिनार् ७२.५ मी. औन्नत्ययुतम् । तस्य भूतलव्यासः १४.३ मीटर्विशालः अन्तिमाट्ट्ः २.७ मीटर् -उन्नतः अस्ति । अस्य मुखद्वारम् 'अलैगेट्’ इति उच्यते । एतस्य निर्माता अस्ति अल्लावुद्दीनखिल्जिः । वृत्ताकारकम् एतत् मुखद्वारं रक्तशिलाभिः, अलङ्कृतमणिशिलाभिः, शिलाजवनिकाजालैः, कलाकृतिभिः च शोभते । टर्किशकलाविदः एतत् निर्मितवन्तः सन्ति । अल्लावुद्दीन्खिल्जिः सङ्कल्पितवान् आसीत् यत् 'अमैमिनार्’ निर्मातव्यम् इति, यच्च औन्नत्येन कुतुबमिनारस्य अपेक्षया द्विगुणितं स्यात् इति । किन्तु तस्य मरणात् निर्माणकार्यम् अर्धे एव स्थगितं जातम् ।२४.५ मीटरुन्नतः प्रथमः अट्टः निष्प्रयोजकः जातः अस्ति ।
 
===[[रक्तदुर्गम्]]===
देहलीनगरे स्थितं रक्तदुर्गं (लालकिला) रक्तवालुकाशिलाभिः निर्मितः भवनविशेषः अस्ति । अस्य दैर्घ्यं २ कि.मी. अस्ति । उन्नतिः समाना नास्ति । नद्याः समीपे २८ मीटर् उन्नतं , नगरभागे ३३ मीटर् उन्नतम् अस्ति । देहली चक्रवर्ती [[षाहजहान्]] क्रिस्ताब्दे [[१६३८]] तमे वर्षे एतस्य दुर्गस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे [[१६४८]] तमे वर्षे निर्माणकार्यं समाप्तम् अभवत् । लाहोर् गेट् तः प्रवेशः अस्ति । अत्र दिवान्-ए-आम् , दिवान् ए खास् , मोतिमस्जिद् , रङ्गमहल् इत्यादीनि सन्ति । प्रतिदिनम् सायङ्काले Sound and light show आङ्ग्लहिन्दिभाषयोः व्याख्यानसहितम् भवति । अन्तः आपणानां पाङ्क्तिः अस्ति । हस्तशिल्पवस्तूनि अत्र प्राप्तुं शक्यन्ते । दिवान् -ए- खास् राज्ञां स्वकीयं स्थानमासीत् । खास् महल् चक्रवर्तिनां निवासः, रङ्गमहलराज्ञीनां वासस्थानं, दिवान् आम् दर्बार सभाङ्गणमासीत् । अत्र उष्णजलशीतजलस्नानगृहाणि सन्ति । शीशमहल् प्रेक्षणीयमस्ति । मोगलशैल्याः शिल्पदर्शनाय एतदुत्तमं स्थलमस्ति । स्वातन्त्र्यानन्तरं प्रतिवर्षम् आगस्टमासस्य १५ दिने प्रातःकाले अत्र प्रवेशद्वारस्य उपरि स्थिते विशेषस्थले [[भारतस्य प्रधानमन्त्रिणः|भारतस्य प्रधानमन्त्री]] ध्वजारोहणं कृत्वा जनान् सम्बोधयति । शुभाशयं च यच्छति ।
 
===फेरी क्वीन्===
फेरिक्वीन् – हेरिटेज् धूमशकटम् - देहलीनगरे स्थितः राष्ट्रियधूमशकटसङ्ग्रहालयः अवश्यं दर्शनीयः अस्ति । अत्र फेरिक्वीन् धूमशकटः १४२ वर्षप्राचीनः अस्ति । अस्य चालनयन्त्रं बाष्पेन चालनीयम् अस्ति । अस्य प्रकोष्ठाः वायुनियन्त्रिताः उत्तमासनयुक्ताः च सन्ति । अन्तस्तात् प्रकृतिदर्शनम् अतीव सुन्दरं भवति । अन्तः सुन्दरतया अलङ्कृताः विभागाः सन्ति ।
अस्य वेगः प्रतिघण्टं ४० कि.मी. अस्ति । अस्य गिन्निस् पुस्तके नाम प्रवेशः जातः अस्ति । राष्ट्रियप्रवासनिगमस्य पारितोषकमपि प्राप्तम् अस्ति । एकदा एतत् यानं [[कर्णाटकम्]] आगतम् आसीत् । मेहरौली, [[कुतुब् मिनार्]] समीपे एतस्य स्थानम् अस्ति।
 
===जन्तर् मन्तर् (ग्रहतारावीक्षणालयः)===
देहलीनगरे जयपूरस्य मिर्जाराजेन जयसिंहेन निर्मितः "ग्रहतारावीक्षणालयः" १६ शतके स्थापितः अस्ति । अत्र सूर्यचक्रम् अथवा साम्राटयन्त्रम् अतीव गमनार्हम् अस्ति ।
 
===संसद् भवनम्===
संसत् भवनम् वृत्ताकारकं भवनमस्ति । अत्र [[भारतसर्वकारः|भारतसर्वकारस्य]] लोकसभाराज्यसभेत्यादि प्रशासनिकसभास्थानानि सन्ति । एतत् क्रिस्ताब्दे [[१९२७]] तमे वर्षे निर्मितम् अस्ति । अस्य भवनस्य व्यासः १७२ मीटर् अस्ति ।
 
===इतरदर्शनीयानि स्थानानि===
देहलीनगरे अनेक मुस्लिमराजानां म्रुतस्मारकाणि सन्ति । तत्र मोगलशैलीयवास्तुशिल्पानि रचितानि सन्ति । लोधिवंशीयानां स्मारकाणि, मोगलवंशीयानां स्मारकाणि च विशाले प्राङ्गणे सन्ति । शेरषहमहोदयेन निर्मितं दुर्गं पर्वतप्रदेशे अस्ति । एतत् पुरानाकिला इत्यपि कथयन्ति । अत्र समीपे क्श्चन मृगालयः अस्ति । अत्र धूसरभल्लूकाः श्वेततव्याघ्रः, श्वेतमयूरः, एमु, इत्यादीनि प्राणिसङ्कुलानि सन्ति ।
राजघाट् प्रदेशे विशाले उद्याने [[महात्मा गान्धिः]] [[जवाहरलालनेहरुः]] [[लालबहादुरशास्त्री]] श्रीमती [[इन्दिरागान्धिः]] इत्येतेषां स्मारकाणि सन्ति ।
बिर्लामन्दिरम् इति ख्यातं श्रीलक्ष्मीनारायणमन्दिरम् अतीव सुन्दरम् कलायुक्तं चास्ति । अक्षरधामदेवालयसङ्कीर्णम् अतीव सुन्दरम् अस्ति । अत्र सायङ्काले दीपालङ्कारयुक्तः जलोत्सवः विशेषतया द्रष्टव्यः अस्ति ।
देहलीनगरे बोटक्ललब्, लोधी-उद्यानं, रोषनारा-उद्यानं, नेहरु-उद्यानं, डीरपार्क्, बुद्धजयन्ती पार्क् इत्यादीनि सुन्दराणि उद्यानानि सन्ति ।
देहलीनगरे अनेके वस्तुसङ्ग्रहालयाः सन्ति । तेषु क्राफट् म्यूसियम्, न्याशनल् म्यूसियम्, नेहरूस्मारक म्यूसियं, रेड् फोर्ट् म्यूसियम् इत्यादीनि प्रसिद्धानि सन्ति ।
यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् [[रक्तदुर्गम्|रक्तदुर्गं]], [[कुतुब् मिनार्]], जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं, तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते ।
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।
दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।
[[File:Edificios ministeriales Delhi.JPG|180px]]
देहलीमहानगरस्य विस्तीर्णं १५०० चतुरस्रकिलोमीटर् अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् अस्ति । एप्रिल-मे-जूनमासेषु अतीवोष्णता, नवम्बर् डिसेम्बरजनवरीमासेषु अतीव शैत्यं भवति। [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानीभ्यः वाहनसम्पर्कः, धूमशकटयानसम्पर्कः, विमानसम्पर्कः च सन्ति ।
दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव ।
==[[भारतम्|भारतस्य]] राजधानी==
[[File:Overzichtskaart Delhi.PNG|thumb|200px|देहली]]
[[भारतम्|भारतदेशस्य]] महानगरेषु देहलीनगरम् अन्यतमम् । प्राचीनकालादपि देहली [[भारतम्|भारतस्य]] राजधानी अस्ति । अस्य सहस्रवर्षाणाम् इतिहासः अस्ति । अनेकसाम्राज्यानां राजवंशीयाना च राजधानीति अपि आसीत् । हिन्दुमुसलमानमोगलेत्यदयः वंशीयाः अत्र प्रशासनम् अकुर्वन् । आङ्ग्लाः अपि सा.श.१९११ तले काले देहलीनगरं राजधानीं कृत्वा सा.श.१९४७ पर्यन्तं प्रशासनम् अकुर्वन् । स्वातन्त्र्यप्राप्तेः अनन्तरकाले अद्यापि देहली देशस्य राजधानी अस्ति । देहली गङ्गासमतलप्रदेशाना महाद्वारमिवास्ति । राजनीतिकेन्द्रं वाणिज्यकेन्द्रं प्रशासनिककेन्द्रं च । अत्र अनेक वास्तुशिल्पान्वितभवनानि सा.श.१९३०तमसमये निर्मितानि सन्ति । सर् एड्विन् लुटिन्स् भव्यशिल्पानां रचनकारः आसीत् ।
 
==मेहरौली अयस्स्तम्भः==
[[कुतुब् मिनार्]] इत्य्स्य प्राङ्गणे कश्चित् ऐतिहासिकः स्तम्भः अस्ति यं द्रृष्ट्वा प्रासिनः विस्मिताः भवन्ति । अयसः एषः चतुर्थशतके राजाचन्द्रवर्मणा निर्मितः। स्कन्धगुप्तराजस्य कालिकः एषः शिल्पविशेषः अधुनापि अयस्किट्टरहितः सूर्यप्रकाशेन विराजते । अत्र स्तम्भे संस्कृतश्लोकाः लिखिताः सन्ति । एषः स्तम्भः स्थिरः दृढः गोलिकाप्रहारेणापि न शैथिल्यम् आप्नोत् । स्तम्भनिर्माणकौशलं दृष्ट्वा तत्कालीनं लोहकार्यनैपुण्यं ज्ञातुं चर्चितुं च शक्यते । कन्निङ्ग् ह्याम् इत्यस्य वचनानुगुणं एषः स्तम्भः अतीव विस्मयकारी लोहविद्यादर्शकः निर्माणं कुतूहलकारकं च अस्ति ।
==देहलीनगरस्य इतिहासः==
देहलीनगरं विश्वस्य प्राचीननगरेषु अन्यतमम् अस्ति । पूर्वं हिन्दुराजः [[अनङ्गपालः]] क्रिस्ताब्दे १०६० तमे वर्षे 'लालकोट्’ निर्मितवान् । [[पृथ्वीराजचह्वाणः]] तस्य अभिवृद्धिकार्यं कृतवान् । अनन्तरं कुतुबुद्दीन् ऐबक् [[कुतुब् मिनार्]]भवनं कारितवान् । मोगलवंशीयः [[बाबरः]] अत्रैव साम्राज्यम् आरब्धवान् । आङ्ग्लाः क्रिस्ताब्दे १९११ तमे वर्षे देहलीनगरं राजधानीं कृत्वा प्रशासनम् आरब्धवन्तः ।
पूर्वं पुराणानुसारं [[कौरवाः]] [[हस्तिनावती]]नगरे (प्राचीनदिल्लीभागः) , [[पाण्डवाः]] [[इन्द्रप्रस्थम्|इन्द्रप्रस्थ]]नगरे (पुरानाकिलाभागे) प्रशासनं कुर्वन्ति स्म ।
देहली नगर विश्वे एव प्राचीन नगरेष्वेकं अस्ति । पूर्व हिन्दुराजा अनङ्गपालः क्रिस्ताब्दे १०६० समेय 'लालकोट्’ निर्मितवान् । पृथ्वीराजचह्वण महोदयः अभिवृद्धि कार्य कृतवान् । अनन्तर कुतुब्हीन् ऐबक् कुतुब् मीनार शिल्पं कारितवान् । मोगलवंशीयः [[बाबरः]]अत्रैव साम्राज्य आरब्धवान् । आङ्गलाः क्रिस्ताब्दे १९११ तमे वर्षे देहली नगर राजधानी कृत्वा प्रशासन आरब्धवन्तः । पूर्वं पुराजानुसार कौरवाः हस्तिनावति नगरे प्राचीनदिल्लीभागः, पाण्डवाः इन्द्रप्रस्थ नगरे पुरा- नकिल्प भागे प्रशासन कृतवन्तः । देहली महानगरस्य विस्तीर्णं ५०० व.कि.मी. अस्ति । अत्र वातावरणम् अत्यन्तं विचित्रम् एप्रिल् मे जून् च मासेषु अतीवोष्णं नवम्बर् डिसेम्बर जनवरी च मासेषु अतीव शैत्यं भवति । [[भारतम्|भारतस्य]] सर्वराज्यानां राजधानिभिः वाहनसम्पर्कः धूमशकटयानस्य सम्पर्कः विमानस्य सम्पर्कः च सन्ति ।
 
==मार्गः==
{| width =70%
|
* [[अहमदाबाद्]]तः ८६ कि.मी. ।
* [[आग्रा]]तः २०० कि.मी. ।
* [[मुम्बई]]तः १४००कि.मी.।
* [[जयपुरम्|जयपुरतः]] ३६१ कि.मी.।
* [[शिम्ला]]तः ३६८ कि.मी. ।
|
* [[जम्मू]]तः ५८६ कि.मी. ।
* [[चेन्नै]]तः १२५७ कि.मी. ।
* [[बेङ्गळूरु]]तः २०१९ कि.मी. ।
* [[हैदराबादनगरमण्डलम्, भारतम्|हैदराबाद]]तः २४५३ कि.मी. ।
* [[तिरुवनन्तपुरम्]]तः १७८० कि.मी ।
|}
 
{| class="wikitable" style="text-align:center; background:white; width:70%;"
|- style="color:white;"
! ! style="background:#659ec7; width:10%;"| दर्शनीयस्थानानि
! ! style="background:#659ec7; width:22%;"| केन्द्रतः दूरम्
! ! style="background:#659ec7; width: 5%;"| यात्राक्षेत्रम्
|-
|! ! style="background:lemonchiffon;"| '''[[कुतुब्मीनार्]]'''
| [[नगरमध्ये]]
|! !| ऐतिहासिकम्
|-
|! ! style="background:lemonchiffon;"| '''[[संस्कृतभारती]]'''
| [[२ कि.मी.]]
|! !| देशसेवान्यासः
|-
|! ! style="background:lemonchiffon;"| '''[[रक्तदुर्गम्]]'''
| [[मध्यनगरम्]]
|! !| ऐतिहासिकम् ।
|-
|! ! style="background:lemonchiffon;"| '''[[संसत्सदनम्]]'''
| [[नगरकेन्द्रस्थाने]]
|! !| राजनीतिभवनम्
|-
|! ! style="background:lemonchiffon;"| '''[[भारतमहाद्वारम्]]'''
| [[मुख्यमार्गे]]
|! !| नगरप्रवेशः
|-
|! ! style="background:lemonchiffon;"| '''[[अक्षरधाम]]'''
| [[३कि.मी.]]
|! !| हिन्दुमन्दिरम्
|}
 
{{देहल्याः मुख्यमन्त्रिणः}}
 
==वीथिका==
<gallery>
चित्रम्:Qutab Minar mausoleum.jpg|कुतुब् मिनार्
चित्रम्:Delhi India Gate.jpg|इण्डिया गेट्
चित्रम्:RedFort.jpg|रक्तदुर्गम्
चित्रम्:Edificios ministeriales Delhi.JPG|राष्ट्रपतिभवनम्
</gallery>
==बाह्यसम्पर्कतन्तु==
 
 
[[वर्गः:भारतस्य राज्यानां राजधान्यः]]
[[वर्गः:भारतस्य राज्यानि]]
[[वर्गः:भारतस्य केन्द्रशासितप्रदेशाः]]
 
{{शिखरं गच्छतु}}
[[वर्गः:संयोजनीयाः लेखाः]]
"https://sa.wikipedia.org/wiki/देहली" इत्यस्माद् प्रतिप्राप्तम्