"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

→‎top: सारमञ्जूषा योजनीया using AWB
:
पङ्क्तिः २:
 
{{Merge from|भरतमुनिः}}
नाट्यशास्त्रस्य रचनाकार:रचनाकारः भरत:भरतः अत्र अभिप्रेत:।अभिप्रेतः।
 
एते भारतीयपण्डिता:भारतीयपण्डिताः स्वविषये कुत्रापि अधिकं न लिखन्ति, अत:अतः तेषां विषये व्यक्तिगतं विवरणं न लभ्यते।न तस्य माता ज्ञाता, न पिता ज्ञात:ज्ञातः,न गुरुर्ज्ञात:गुरुर्ज्ञातः, न वा पत्नी ज्ञाता।तस्य पुत्रस्य नाम कोहल:कोहलः आसीदिति एतावदेव ज्ञायते।अस्य कालविषये अपि मतभेदा:मतभेदाः सन्ति।केचन पण्डिता:पण्डिताः चतुर्थं शतकमिति तस्य कालं मन्यन्ते।केचन पञ्चमं शतकं तथा केचन षष्ठं शतकं तस्य कालं मन्यन्ते।
 
मूलत:मूलतः भरतस्य ग्रन्थसय विषय:विषयः नाट्यशास्त्रम्।तथाप्यत्र अन्तिमेषु षट्सु अध्यायेषु सङ्गीतसय विवेचनमस्ति।एतेन ज्ञायते यत् तदानीमपि सङ्गीतं तथा नाट्यमिति द्वयो:द्वयोः विद्ययो:विद्ययोः सम्मेल:सम्मेलः आसीत्।अनयो:आसीत्।अनयोः द्वयो:द्वयोः विद्ययो:विद्ययोः अद्यापि भरतस्य वचनानि प्रमाणभूतानि सन्ति। नाट्यक्षेत्रे भरतस्य रससिद्धान्त:रससिद्धान्तः अद्यावधि अतुलनीय:अतुलनीयः अपराजित:अपराजितः च विद्यते।
 
सङ्गीतेऽपि भरतस्य विवेचनं मूलभूतं वर्तते।तेन ९स्वराणां सप्तकमङ्गीकृतम्।तत्र ७ शुद्धस्वरा:शुद्धस्वराः सन्ति तथा द्वौ विकृतस्वरौ (अन्तरगन्धार:अन्तरगन्धारः काकलीनिषाद:काकलीनिषादः च)स्त:।भरतस्यस्तः।भरतस्य ग्रन्थ:ग्रन्थः उत्तरभारतीयसङ्गीते तथा दक्षिणभारतीयसङ्गीतेऽपि आधारभूत:।आधारभूतः।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/भरतः_(नाट्यशास्त्रप्रणेता)" इत्यस्माद् प्रतिप्राप्तम्